पृष्ठम्:समयमातृका.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
काव्यमाला ।

अहमस्थाननखक्षतविक्षततनुवल्लरी परं तेन ।
गुप्तिं कथं करिष्ये विदग्धजनसंगमेऽङ्गानाम् ॥ ११ ॥
उक्त्वेति वाररमणी निखिलनिशीथप्रजागरोद्विग्ना ।
क्षोणीं निरीक्षमाणा वैलक्ष्येण क्षणं तस्थौ ।। १२ ।।
तासवदत्कङ्काली सस्मितवदना विटङ्कदंष्ट्राभिः ।
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ।। १३ ।।
एवंविधैव मुग्धे परिशीलितहट्टचेटकटुकानाम् ।
प्रौढिः कण्टकतीक्ष्णा भवति परं पण्यजीवनशिशूनाम् ॥ १४ ॥
पितृभवनहतं नियतं हस्तगत विद्यते धनं तस्य ।
भवति न तद्विधमधिकं प्रागल्भ्यं रिक्तहस्तस्य ॥ १५ ॥
विलनिहितद्रविणकणश्चपलगतिमूषकोऽप्यलं प्लवते ।
दानक्षीणस्तन्द्रीं सुषिरकरः कुञ्जरो भजते ॥ १६ ॥
विटविनिवारणयुक्त्या निर्मक्षिकमाक्षिकोपमः सहसा ।
गत्वा करोमि तावत्तवोपजीव्यं वणिक्तनयम् ॥ १७ ॥
अस्माकमङ्गमङ्गं पायोपनतं महाधननिधानम् ।
दासीसुताः किमेते खादन्ति विटाः प्रसङ्गेनः ॥ १८ ॥
इत्युक्त्वा तूर्णतरं शय्याभवनस्थित समस्येत्य ।
शिशुमवदत्कङ्काली विजनकथाकेलितन्त्रेण ॥ १९ ।।
अपि पुत्र रात्रिरखिला सुखेन ते कुमुदहासिनी याता
बन्धनयोग्योऽस्माकं कलावतीहृदयचोरस्त्वम् ।। २० ।
ध्यानं वलनंम्भ जृम्भणमुच्छ्वसनं वेपनं परिस्खलनम् ।
त्वत्संगमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥ २१ ॥
लङ्घिततरुणसमुद्रा कलावती यत्पटाञ्चले लग्ना।
यामर्चयते दूतैर्दक्षिणदिग्वल्लभो भोजः ।। २२ ।।
जन्मान्तरेऽनुबद्धा यदि नेयं संगतिः कृता विधिना
तत्किं त्वयि मम जाता परलोके पुत्र कार्याशा ॥ २३ ॥