पृष्ठम्:समयमातृका.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
काव्यमाला ।

रतिशर्मा द्विजन्मायं गणिकाग्रहशान्तिकृत् ।
आरामिकः करालोऽयं कीलवर्तश्च नाविकः ।। ३९ ॥
उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः
चर्मकद्वर्मदत्तोऽयं मारच्छिद्रश्च धावकः ॥ ४०
बहिरास्ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।
डोम्बश्वण्डरवाख्यश्च कोष्ठागारप्रहारिकः ॥ ४१ ॥
ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु ।
सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥ ४२ ॥
उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता
वैतालिका विविधवेशवनीप्रविष्टाः ।
चक्रुः प्रभूतमधुपानविधूर्णमाना-
स्ताम्बूलदानबहुमानगतागतानि ॥ १३ ॥
ततः क्षीबैरसंसाव्यं कत्थमानैर्विटैः परम् ।
उद्वेजितेव. रजनी धूपव्याजेन निर्ययौ ।। ४४ ॥
नृपस्य बाहुर्युधि दक्षिणोऽहं ममैव राज्यं कलमान्तरस्थम् ।
मयि स्थिते तिष्ठति नाट्यशास्त्रं सूते तुला वित्तपतिश्रियं में ।। ४९
त्रैलोक्यवृतं गणितेन वेद्मि मयैव भोजस्य कृता चिकित्सा ।।
भुक्ता मया भूपतयः स्वसूक्तैरित्यूचिरे मद्यमदोद्धतास्ते ॥ ४६॥
विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया।"
निर्ययुः कलयन्तोऽन्तर्भाविनीं भोज्यसंपदम् ॥ ४७ ॥
अथ विततबितानं हंसशुभ्रोपधान
शयनममलचीनप्रच्छदाच्छादिताग्रम् ।
अभजत हरिणाक्षीं क्षीबमादाय बालं
निजपरिजननर्मस्मेरवक्राम्बुजश्रीः ॥ ४८


शान्तिकृत' इति पाठ,