पृष्ठम्:समयमातृका.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः
४५
समयमातृका ।

शिशुतररमणेऽस्याः कौसुमामोदलुभ्य-
द्भ्रमरनिपातैर्पूर्णमानाः प्रकामम् ।
प्रसरदगुरुधूमश्यामलाग्रा बभूवु-
र्वलितविरतवक्रा लज्जयेव प्रदीपा ४९ ॥

इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समय:

अष्टमः समय:


अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी ।
प्राभातिकसलिललवस्वेदवती क्षामतां प्रययौ ॥ १ ॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी ।
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥ २ ॥
शृणु मातः शिशुवयसस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुले मरिचकणस्येव तीक्ष्णत्वम् ॥ ३ ॥
आरोपितः सः चेत्या खट्टामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुर्हूत धूर्तः स च कृतकसुप्तोऽभूत् ॥ ४ ॥
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया
तत्क्षणनवसुरतान्ते सहसा निश्चेष्टतां प्रथयौ ॥ ६ ॥
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलार्द्रम्
दत्त्वा वक्षति हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ।।
लब्धास्वादः स ततश्चटकरतिर्मी प्रजागरो मूर्तः ।
खेदक्लान्तामकरोद्गणनातीतैः समारोहैः ॥ ७ ॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम्
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन ॥ ८॥
रोदिति शिशुरिति दयया यस्य न दशनक्षतं मया दत्तम्
तेन ममाधरबिम्बं पश्य शुकेनेव खण्डितं बहुशः ॥ ९ ॥
मुहुरारोहणहेलापरिरम्मैर्वासनीकृतं तेन ।
शिशुसंगमात्क्षणं मे लज्जितमिव नोन्ननाम कुचयुगलम् ॥ १० ॥