पृष्ठम्:समयमातृका.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. समयः]
४३
समयमातृका।


दक्षिणानिलसोच्छ्वासा लसत्कुसुमपाण्डुराः ।
जातजृम्भा ययुस्तन्व्यो लताः सोत्कण्ठतामिव ।। ३ ॥
दग्धेऽन्धकद्विषा रोषात्पुराणे पञ्चसायके ।
नवं विनिर्ममे काममृतुराजप्रजापतिः ॥ ४ ॥
प्रस्खलत्कोकिलालापा गांयन्त्यो भृङ्गशिञ्जितैः ।
वेश्या इव मधुक्षीवा विरेजुर्वनराजयः ॥ ५ ॥
नवकिसलयलेखापङ्क्तिसङ्गे लतानां
नखमुखलिपिलीलालोभिनीमाकलय्य ।
मधुमदपरिरम्भे भेजिरे लोहितत्वं
स्थलकमलवनानामीर्ष्ययेवाननानि ।। ६.
क्षैण्यशामं शिशिरसमयं वृद्धमुत्सृज्यं दूरे
त्यक्त्वा शीतं तरुणमसंकृद्गाढरागानुबन्धम्
उद्यानश्रीर्मधुमभिमतं बालमेवालिलिङ्ग
प्रायः स्त्रीणां वयसि नियतिर्नास्ति कार्यार्थिनीनाम् ॥ ७ ॥
अथ नापितदूतेन कृतद्वित्रगतागता ।
मिथ्या कृतनिषेधापि ग्रहणाग्रहणे शिशोः ॥८॥
कथंचिदभ्यर्थनया गृहीतार्था कलावती ।
संध्यायां मण्डनासक्ता ययौ वासकसज्जताम् ॥ ९ ॥ (युगलकम्)
कपोले कस्तूरीस्फुटकुटिलपञ्चाकुरलिपि-
र्ललाटे कार्पूरं तिलकमलकालीपरिसरे ।
तनौ लीना हेमद्युतिपरिचिता कुङ्कुमरुचिः
स तस्याः कोऽप्यास्त्रील्ललितमधुरो मण्डनविधिः ॥ १० ॥
प्रौढकामुकसंभोगसाक्षिणी बालसंगमे ।
नोचितास्मीति तामूचे लज्जया नतमेखला ॥ ११ ॥
हारिणी सा तनुलता हारिणी च कुचस्थली ।
दृष्टिश्च हारिणी तस्या बभौ स्मरविहारिणी ॥ १२ ॥