पृष्ठम्:समयमातृका.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ समयः]
३७
समयमातृका ।

सुहृद्भिरेव जानाति कामुकानां धनं गुणम् ।
हृदयग्रहणोपायं शीलं रक्तापरक्तताम् ।। ६१ ॥
महाधनस्य सुहृदा कामिनां प्रेमशालिनाम् ।
प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा ॥ १२ ॥
एको वित्तवतः मनुः पितृहीन सुयौबने ।
मुग्धे भूर्भुणि कायस्थः कामिस्पर्वी वणिक्तुतः ॥ ३३ ॥
नित्यातुरामात्यवैद्यप्रतिद्धस्य गुरोः सुतः ।
प्रच्छन्नकामो जौड्य घनः ॥ ६४ ॥
नपुंसकमवादस्य प्रशमार्थी फलाशनः
मत्तो धूर्तसहायश्च राजरानुर्निरङ्कुश्ः ।। ६५ ॥
ग्राभ्यो धातृद्विजसुतः प्राप्तलासश्च गायनः
सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ॥ १६॥
गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
नित्यक्षीवस्थ वेश्यानां जङ्गमाः कल्पपादपाः || ६७ ॥
प्रथम प्राधिता वेश्या न क्षणोऽस्तीत्युदाहरेत्
जनस्थाय स्वभावो हि तुलभामवमन्यते ।। ६८ ।।
शिरशूलादिक व्याधिमनित्यम जुग प्रितम् ।
अवहारोपयोगाय पूर्वमेव समादिशेत् ।। ६९ ॥
पत्नी कुर्यादनबत्तिपूर्व पूर्व महार्थस्य वरोपचारम्
द्रव्येस्त्वया मन्त्रजपादिभिर्वा वशीकृतास्मीति वदेव सर्वम् ॥ ७० ॥
स्वयं प्रदत्तेऽपि नखशते च शङ्केत तइक्तिविवादशीलम् ।
मिन्देत्प्रकानं जननी विरुद्धां गच्छेत्स्वयं वेश्म च कामुकस्य ॥ ७१ ॥
विदेशयात्रामपि मन्त्रयेत तेनैव सार्धं विहितानुकन्या ।
सप्तस्थ कुर्यात्परिचम्बनं च गुणस्तुति चापविवोपभाजः ॥ ७२ ॥
स्वप्ने तदैव अल्पेत्सराग सत्रे व तज्ञामनिबद्धमेव
न वास्य तति मरतेषु गच्छेद्रययस्य कुर्याच्च महानषेधम् ॥ ७३ ॥


जटाधरः इति पाठक