पृष्ठम्:समयमातृका.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
काव्यमाला ।

अपस्माराभिधः क्रूरकोपाक्षेपः क्षणे क्षणे ।
ग्रहो वस्त्राञ्चलग्राही सजने विजने पथि ॥ ४८ ॥
गान्धव गीतनुत्ताहिरससंसकमानसः ।
यक्षः क्षिप्तो न नियाति गृहावृत्तिविचक्षणः ॥ ४९ ॥
यत्तत्प्रलापशुखरः क्षोभाख्यस्त्यक्तयन्त्रणः
पैशाचश्चाशुचिरतरतीब्रक्षतविदारणः ॥ ५० ॥
कौसुमः क्षणिकोदारः पूजामात्रपरिग्रहः
नमोऽपि कौम्मः शकलश्लेषे लिष्ट इवेक्ष्यते ॥ ५१
नारङ्गः सरसोऽप्यन्तर्वहिस्तीक्ष्णः कटुः परम् ।
बहुगर्भतया रूढो हृदये दाडिमाभिधः ॥ ५२ ॥
क्षणक्षैब्योपमो माद्यः स्वस्थो वैलक्ष्यलक्षणः ।।
बीभत्साचारवरस्यात्कृष्ठाख्यो ऽतिजुगुप्तितः ॥ १३ ॥
वैरूप्यं च समायाति च्छेदेनेवाङ्ग मर्मणाम् ।
चिताभिवानः सर्वाङ्गदाही चश्यमयोगजः ।। ५४ ।।
आमरः कौतुकास्वादमात्री नवनवोन्मुखः (
पातङ्कः कामिनीदीप्तिरसिकः क्षयनिर्भरः ॥ ५५ ॥
वृश्चिकाख्यो व्यथादायी द्वेण्योऽप्यत्वन्तनिश्चलः ।
त्यक्ताहारोऽतिसंतापनष्टच्छायो ज्वराभिधः ॥ १६ ।।।
भ्रमनामा मतिभ्रंशांचकारूड इवाकुल,
स्मरणाख्यः प्रियस्मृत्वा कृतान्यस्त्रीसमागमः ॥ १७ ॥
रतिग्रहः सदा स्वप्ने समाप्तसुरतोत्सवः ।
रोधिरः कलहे रक्तपातनचस्य वर्धते ॥ १८ ॥
इस्यशीतिः समासेन रागभेदाः प्रकीर्तिताः (
विस्तरेण पुतस्तेषां कः सख्यां कर्तुमर्हति ॥ १९ ॥
सहजनार्जन स्यात्पर्व वारविलासिनी |
वेश्यानां पद्मिनीना च मित्रायत्ता वियतयः ||een