पृष्ठम्:समयमातृका.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला ।

तामब्रवीत्तत्परिभोगयोग्य प्रातर्नव कामुकमीक्षमाणः
विलोक्य कङ्कः शयनोत्थिताना पण्याङ्गनानां गणयन्विचेष्टाः ॥ ७
आसन्नमित्रागममुध्यमानसमागमे वासरवल्लभस्थे
नियन्ति दीपा इवं रात्रिभोग्या पश्य प्रभात गणिकागृहेभ्यः ॥ ९ ॥
एष प्रबुद्धः सहसा जटामलीलाशिवः कुक्कुटकूजितेन
गृहान्नलिन्याः परिहत्व राजस्थ्या कुमार्गेण नटं प्रयाति ॥ ९ ॥
एते निधेर्निग्रहभहसूनोः टष्टा विटा रात्रिमुख प्रभाते
कर्तुं महत्ताः ट्युभोज्यभरिव्ययाय मद्राभवने विभागम् ॥ १० ॥
जाप्ते गृहहारमनङ्गसारे महाविटे पश्य वसन्तसेना
शून्यप्रभुप्तापि पुरः समेत्य निशीथभोग कथयत्यसत्यम् ॥ ११ ॥
भनाइदा त्रोटितकर्णपाली मतङ्गनाम्रो गणपालकेन
आत्मापराध विनिगूहमानो विरोति रामा जननी जनाये ॥ १२॥
निर्गच्छतो ग्रामनियोगिनो ऽस्य ददाति गुप्तस्य समेत्य पश्चात् ।
इद तथेद च परः महेयमित्यादि संदेशशतानि वृद्धा ॥ १३ ॥
समस्थितेय सह माधवेन कोडशं ध्रुवं पातुननङ्गलेखा ।
अग्रे यदस्या मधुकुम्भवाही मेषं विकर्षन्पुरुषः प्रयाति ॥ १४ ॥
टक्कस्य सा चलितम्य · विप्राय यत्स्कन्दकदानकाले ।
प्रसाधनाय स्वयमेव गन्तुं समुद्यतां पश्य शशाङ्कलेखा ॥ १९ ॥
उद्यानलीलागमन निशायां सुनिश्चिते मलिकयार्जुनस्य ।
कृतः प्रभाते नवचीनवस्त्रदान विना पश्य मुहूर्तविघ्नः ॥ १६ ॥
मेषप्रदस्येन्द्रवसोर्द्विजस्य भुक्त्वा प्रभूर्ते निशि, कालखण्डम् |
विचिकार्ता विरह षहेतुर्वेद्यार्थिनी क्रन्दति कुटनीयम् ॥ १७ ॥
वैद्योऽप्यसौ मण्डलगुल्मनामा प्रभातचारी नगराजितानि ।
समुद्यतः पूंगफलानि दातुं कुराङ्गेकाये निजमुष्टियौः ॥ १८॥
कङ्कालनाम्ना निशि गायनेन बारावहारानिशसमभाण्डा ।
गृह्णाति का तो चरणस्ष्टशोऽस्य वस्वाकं कुण्डघटादिमूल्यात् ।। १९ ॥ ॥