पृष्ठम्:समयमातृका.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५ समयः]
३६
समचमातृका ।

वृषसंज्ञश्च तारुण्यात्कायदर्पबलोद्रवः ।
अश्वस्तु रतमात्रार्थी तत्कालोद्यतकातरः ॥ ३५ ॥
चकलासाभिधानश्च स्त्रैणदर्शनचञ्चलः ।
मेषाख्यः शष्पकवलाभ्यासतुल्यरतिस्टहः ।। ३६॥
श्वाख्यो रत्यन्तविमुखः स्त्रीरहस्यप्रकाशकः ।
गार्दभः ऋरसंमतृप्तिमात्रपरायणः ॥ २७ ॥
माजौरजन्मा सातत्यादत्यन्त निकटस्थितिः
कौञ्चरः केशबन्धादिनिरपेक्षसमागमः ।। २८ ॥
शुकाभिधोऽन्तनिःस्नेहः कामं मुखसुखस्थितिः ।
इससेज्ञः सुखस्थित्या गुणदोषविभागकृत् ॥ ३९ ॥
पारावताख्यः सप्नेहरतिसर्वस्वलक्षणः
मायूरः स्ववपुः स्फीतरूपममदतत्तवान् ॥ ४० ॥
बहुशः सुरतातङ्गमात्रार्थी घटकाभिधः ।
क्रुकवाकुभवः कान्ताकैशलेशविभागवान् ॥ ११ ॥
कोकिलो मधुरालापः मभूतप्रसरत्कथः ।
जीवजीवकलेज्ञश्च परिचुम्वननिश्चलः ।। १२ ।
केशाख्यः समदिवसस्थायी कृच्छ्रानुरञ्जकः ।
अस्थिसंस्थोऽन्तरस्थश्च प्रच्छन्नस्त्रेहजीवितः ॥ ४३ ॥
नखाभिख्यो मासमात्रस्थायी याति शनैः शनैः ।
पाणिनामा प्रबुद्धोऽपि बद्धमुष्टेने लक्ष्यते ॥ ४४ ॥
दन्तामियो यस्ताम्बललीलामात्ररुचिः सदा ।।
पादाख्यश्वरणालीनः अणामेव केवलम् ।। १९ ॥
'तिलकप्रतिमो नीचस्योचमस्त्री समागमः
कशेपूरथ कौटिल्यात्कगेलंयोऽतिकत्यतः ॥ ४६
सर्वत्रानुवरः शोषकारी छापावहासिर ।
अधातचित स्तब्यालयों मूतमला विनंतनः ॥ ४