पृष्ठम्:समयमातृका.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
समयः
३३
समयमातृका

वग्रामो घाणराजश्व मानसो बुद्धिसभवः
“अहंकाराभिधान श्रेत्यष्टाविन्द्रियसंज्ञकाः ॥ ९ ॥
कृषरागोऽश्वरागश्च ककलासाइयस्तथा ।
मेषरागः श्वरागश्च खररागस्तथापरः ॥ १० ॥
माजररागो हस्त्याख्यश्चेत्यष्टौ प्राणिभेदाः ।
शुकरागो हंसरागस्तथा पारावताभिधः ॥ ११ ॥
मायूरश्यटकाख्यश्व छकबाकुसमुद्भवः
को किलो जीवजीवाख्यश्रेयष्टौ पक्षिजातयः ॥ १२ ॥
केशरागोऽस्थिरागश्च नखाख्यः पाणिसंगतः ।
दन्तरागस्तथा पादरागस्तिलकरागवान् ॥ १३ ॥
कर्णपुराभिधानश्रेत्यष्टावङ्गविभाविनः ।
छायारागस्तथा भूतरागोपस्मारवानपि ।। १४ |
ग्रहरायोऽथ गान्धर्वो यक्षाख्यः क्षोमरागभूत् ।।
पिशाचराग इत्वष्टो महारागाः प्रकीर्तिता ॥ १५ ॥
कौमुमः कुम्परागा नारको दामि ।
मद्यरामः कुष्ठरागो विसर्पाख्याश्चताभिधः ॥ १३ ॥
आमरोऽष्यथ पातङ्गी वृश्चिकाख्यो ज्वराभिवः
भ्रमाख्यः स्मृतिजन्मा च रतिरागो अहाभिवः ॥ १७ ॥
सगो रुधिरसज्ञश्च षोडशेते प्रकीर्णकार 1
संक्षिप्त लक्षण तेषां क्रमेण श्रूयतामिदम् ॥ १८ ॥
कोसम्मो रक्षितः स्थायी वाणानश्यत्युपेक्षितः ।
स्वभावरूक्षः सैन्दूरः स्नेहश्लेषेण धार्यते ॥ १२ ॥
अल्पलीनः सुखायेंत्र घनो दुःखाय कोमः ।
तप्तः शिष्यत्ति लाक्षाडू श्लेष मायाति शीतल ॥ २६ ॥
तेसः शीतश्र माशिष्टो स्थिरसोमक्षमः समः ।
स्थिरी रोक्ष्येण कापायः स्नेहयोगेन नश्यति ॥ २१ ॥


कोज्य इति पाठः,