पृष्ठम्:समयमातृका.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
काव्यमाला ।

संसक्तेषु सुरमयी धनगुणाधानेषु लक्ष्मीमयी
स्फीतार्थेषु सुधामयी विषमयो निष्कान्तवित्तेषु च ।
वेश्या शङ्खमयी नितान्तकुटिला सङ्क्रावलीनेषु या
देवानामपि सुनु मोहजननी क्षीरोदवेलेवे सा ॥ १३३ ॥
इति तया वचनामृतमर्पित श्रवणपेयमवाप्य कलावती ।
जनाने मे द्रविणाधिगमोचितं परिचयं कथयेति जगाद साम् ॥ १३४
इति श्रीक्षेमेन्द्रविरचिताय समयमातृका पूजाघरोपन्यासो (2) नाम

चतुर्थः समयः ।
पुश्चमः समयः


अथ मन्मथमत्तानां करिणामिव कामिनाम्
बन्धाय बन्धकौशिक्षामाचचक्षे जरच्छिखा ॥ १ ॥
श्रूयतां पुत्रि सर्वत्र विचित्रोपायवृत्तये ।
गया दहितृवात्सल्यादथ्य किचित्तदुच्यते ॥ २ ॥
पूर्व भावपरीक्षैव कार्या यत्नेन कामिनामु
ज्ञातरागविभागानां कर्तव्या त्यागसंग्रहौ ॥ ३ ॥
कुसुम्भरागः सिन्दूररागः कुकुमरागवान्
लाक्षारागोऽथ मानिष्ठो रागः काषायरागमृत् ॥ ४॥
हारिद्रो नीलरामश्वेत्यष्टौ वर्णानुकारिणः ।
सुवर्णरागस्ताम्राख्यो रीतिरागस्तथापरः ।। १ ।।
रागः सीसकसंज्ञश्च लौहो सणिसमुद्भवः ।
काचरागस्तथा शैलो ह्यष्टो धावनुकारिणः ॥ ६ ॥
सांध्यरागस्तया चान्द्रस्तयेन्द्रायुध एव च ।
वैद्युताङ्कारकेत्वाख्यरविरागास्तथैव च ॥ ७ ॥
राहुरागोऽष्टमश्रुति रामा गगनसङ्गिनः ।
श्रोन्योऽसिराराक्ष रमनाम अयस्तथा ॥ C