पृष्ठम्:समयमातृका.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ समयः]
३१
समयमातृका ।

क्रीडा वडीकुसुमसमये रागपद्माकराके.
दर्षीयाने वदनशश भत्कार्तिकेऽस्मिन् ।
याते मुग्धद्रविणतुल्या योक्ने कामिमित्रे
पण्यस्त्रीणां व्रजति सहसा दुर्दशाशेषता श्रीः ॥ १२२॥
न तु यौवनमात्रेण लभन्ते ललनाः प्रियम्
भोगार्हा हद्धकरिणी तरुणी हरिणी बने ।। १२३ ॥
रूपवत्यदुतास्मीति कान्ते त्याज्यस्त्वयां मदः ।
बने मयूरा: गुप्यन्ति बलिमश्चन्ति वायसाः ॥ १२४ ॥
पूर्णा वाचला……..ते जनाः ।
क्षीणोऽपि वृद्धिमायाति कुटिलैककल: शशी ॥ १२५ ॥
भ्रूयुग्मं कुसुमेषुकार्मुकलतालावण्यलीलाहर
वक्रं न्यकृतचन्द्रबिम्बमधरो बिम्बप्रभातस्करः
नेत्ररसायनं किमपर सुश्रोणि तत्रापि ते
शिक्षाहीनतया मदद्विरदयस्प्राप्नोति नार्थक्रियाम् ॥ १२६ ॥
तवेयं योवनंतरोश्छाया विस्मयकारिणी ।
यया कामुकलोकस्य स्मस्तापः प्रवर्तते ॥ १२७॥
रागसागरसंजातविद्रुमद्रुमपछवैः ।
तबाधरे स्मितरुचिः करोति कुसुमश्रमम् ।। १२८ ॥
माति सचन्दनतिलकं कालागुरुकुटिलपलवाभरणम्
वदनं नन्दनमेतङ्गुलतिकालास्थललितं ते ॥ १२९ ॥
यातः सुन्दरि सतरा स्तनभारपरिश्रमः शनकैः ।
प्रोषितशैशवशोकादिव मध्यः कृशतरत्वं ते ॥ १३० ॥
तथाप्युपायशून्येन रूपेणानेन सुन्दरि
त प्राप्यन्ते प्रकृष्टेन प्रयत्नेनैव संपदः ॥ १३१॥
अवती ललितापि न शोभते तनुतरार्थकदर्शन यान्विता ।
सकधिमक्तिरिवार्थवती पर व्रजति वेशवः स्गृहणीयताम् ॥ १३२ ॥