पृष्ठम्:समयमातृका.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
काव्यमाला ।

इत्युक्त्वा स शिलापट्टे लिखित्वा श्लोकमादरात् ।
पुरोहितेनार्च्यमानः प्रययौ ज्ञानलोचनः ॥ ११२ ॥
वाच्यमानः स विइद्भिः कस्तवाद्भुतवादिभिः (?) ।
श्लोकार्थगौरवरसान्मया तत्र स्वयं श्रुतः ॥ ११३ ॥
शमयति चितं पापं शापं विलुम्पति दुःसहं
कलयति कुल कल्याणानां कलङ्कङ्कणोज्झितम्
धनमकलुषं तीर्थे पुंसां तदेव महत्तपः
सुकृतनिधये श्रद्धावाने धनाय नमो नमः ।। ११४ ॥
एतदाकर्ण्य युक्तार्थमर्थस्तुतिमयं मया ।
नीत [दु]शापदेशानां समये सारतत्रताम् ॥ ११५ ॥
कुरु चित्तार्जन तूर्णं भवति योषिताम् ।
ने यौवनसहायोऽयं तनये कायविक्रमः ।। ११६ ॥
· तनुवडीवसन्तश्रीवेदनेन्दुशरनिशा ।
पयोधरोद्मश्रावट चपला यौवनद्युतिः ॥ ११७ ॥
तारुण्ये तरले विश्रमे ।
स्त्रीणां पीनस्तनाभोगा भोगा द्वित्रिदिनोत्सवः ॥ ११९
अयं मुखसरोरुहअमरविभ्रमः सुश्रुषां
कुचस्थलकुरङ्गकः ट्थुनितम्बलीला शिखी
यौवनमदोद्यश्चरात चारुकान्तिच्छटा-
कुलन्त्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥ ११९ ॥
आलानमुल्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् ।
पलायते कामिगणेऽजनानां विसर्दभीत्येव कुचाः पतन्ति ।। १२
युवतितटिनीश्रावृंदकालः सपोनपयोधरः
कृतमदभरारम्भः कामी विलासशिखण्डिनाम् ।
मदनपवनालील


। इति पाठ्

  • तक्यौवत इति पाot.