पृष्ठम्:समयमातृका.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
काव्यमाला

1,विक्रीय स्वगुणं निःखः स्वयं मांसमिव दिनः।
सद्यः पतति निःमत्वः पतितः केन पूज्यते ॥ ८८॥
गुणिनां चित्तवैकल्याङ्कणा निर्गुणवान्छया ।
हृदयेष्वेव सीवन्ति विधवानामिव स्तनाः ॥९॥
विद्वद्रिः परिवारिक्षाः सगुणतामायान्ति वित्तैर्वसः
शूरख समटैः कुलोचततरैः प्रख्यातसराताम् ।।
तस्माद्वित्तसमाश्रये गुणगणे विन्ते च नान्याश्रये
वित्तं वित्तमनन्यन्त्रित्तनियताः संपन्निमित्तं नुमः ॥ १० ॥
अग्लानमा म्वरस्य वराजनानन्दनमन्दिरस्थ
नित्यप्रकाशीत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥ St-
अशेषदोषापगमप्रकाशमित्रागमोत्साहमहोत्सवाईम् ।
विकासशोभा जनयत्वजस्रं धनं अनाना दिनमम्बुजानाम् ॥ ९२
वित्तेनाभिजनी गुणी परिजनी माती प्रमाणीकृतः
सर्जिन्तुरूपैति सानुपदवी कि वा बहु ब्रूमहे
वित्तेन व्रततीर्थसार्थसरणक्केशाभियोग बिना
तीर्यन्ते ततपातकव्यतिकरास्ते बह्महत्यादयः ॥ १३ ॥
चता यत्पुरा वृत्तं वाराणस्या स्वयं मया ।
श्रुतं विश्वततत्वस्य चरितं गृहमेधिनः ॥ ९४ ॥
तत्राभवगृहपतिर्घरातलवनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिरिव रत्नवान् ॥ ९५॥
अधिकल्पतरीस्तस्य राजाहवरभोजनैः ।
अवारितमभूद्रेहे भोज्यसत्र सदार्थिनाम् ॥ १६ ॥
तस्य विशमहलेषु अञ्जानेषु सदा गृहे ।
लोके युधिष्ठिरकथा स्थादस्कयां ययौ ॥ १७ ॥
ततः कवाचिदाचारनिर्भरतस्य समाययो
अनियतात्मा यतिगर जानात्मा कम दिव्योः ॥ १८॥