पृष्ठम्:समयमातृका.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ समयः]
२७
समयमातृका ।

अब स्वप्ने गणेनाई ष्ष्टा शंकरसूनुना ।
उपवासाः कियन्तस्ते साप्ता इति पुनः पुनः ॥ ७१॥
स मयाभिहितः कूटकृतप्राणान्तचेष्टया ।
भासद्वयमतिक्रान्त व्रतादनशनस्य मे । ७६
तच्छ्रुत्वा स स्मितमुखः सर्वज्ञः प्राह मां गणः ।
अहो व्रतेऽपि स्वप्नेऽपि नासत्यादस्ति ते च्युतिः ॥ ७७ ॥
परितुष्टोऽस्मिते भद्रे निश्चलासत्यनिश्वयात् ।
महामायामयकला लब्धभोगा भविष्यसि ॥
गणेशानुचरः पूर्वमिति मह्यं वरं ददौ ।
असत्येनैव वेश्यानां भवन्ति धनसंपदः ॥ ७९ ॥
धनप्रधानं जनजीवभूतं लोकेषु तत्रापि विशेषयोगात् ।
जनाभिसारप्रतिपत्तिमाजा महीभुजां वेशमृगीदृशां च ॥ ८० ॥
धनेन लभ्यते प्रज्ञा प्रज्ञेया लभ्यते धनम् ।
प्रज्ञार्थी जीवलोकेऽस्मिन्परस्परनिबन्धनौ ॥ ८१ ॥
ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः
यस्यास्ति द्रविण लोके स एव पुरुषोत्तमः ॥ ८२ ॥
त एवाहदयो राहुरलसः स शनैश्वरः ।
वक कुजन्मा सततं वित्तं यस्व न विद्यते ॥ ८३ ॥
सृजातस्य प्रयातस्य भाङ्गल्यरतहणीयताम्
धनिकस्य विकारोऽपि सोबस्थेव जनप्रियः | ८४ ॥
बनिनश्चन्दनस्येव सच्छायस्य मनोमुषः ।
निष्फलस्यापि लोकोऽयं संपर्क बहुमन्यते ॥ ८५ ॥
'निखिशा अपि सस्नेहा भवन्ति श्रीमतः परम् ।
खकेशा अपि निःस्खाना निःस्नेहा यान्ति रूक्षताम् ॥ १६ ॥
सेव्यः कवितुभादौनां गुरुः शूरकलावतीम्
गतिमंदोऽभवानेव व्योममार्ग इवोन्नतः ॥ ८७ ॥