पृष्ठम्:समयमातृका.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
काव्यमाला ।

मुग्धा प्रत्ययमायाति प्रत्यक्षेऽप्यन्यथा कृते ।
मायाप्रपञ्चसारश्च वेश्यानां विभवोद्भवः ॥ १७ ॥
पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः ।
ताम्बूलकल्ककलितं ष्ठीवितं हास्यलीलया ॥ ३८ ॥
मुग्धस्ततोऽवमानेन सोऽभिजातोऽभिमानवान् ।
जनसंसदि जज्वाल क्रोधादात्मवधोद्यतः ॥ ३९ ॥
साधो धातुप्रकोपेन मिथ्या पश्यसि विभ्रमम् ।
न. मया ष्टीवितं किंचिद्वित्तौ पाणिः प्रमृज्यताम् ॥ ४ ॥
जात्या चर्ममयं चक्षुस्तस्मिन्न्कः प्रत्ययस्तवः ।
मम सद्भावशीलायाः प्रमाणं वचनं न किम् ।। ४.१ ॥
इत्युक्त्वा तीव्रशपथैर्गलहस्तादिवादनैः
स मया प्रकृतिं नीतस्तथेति प्रत्ययं ययौ ।। ४.२ ।।
पदे पदे जगत्यस्मिन्निधिदेवेन निर्मितः
विटचारणवेश्यानां बुद्धिहीनावलम्बनम् ॥ १३ ॥
नवयौवनकाले में गृह विप्रसुतः पुरा ।
विवेश रात्रिभोगाय नान्ना शंकरवाहनः ।। १४ ॥
शाण्यादिवातिकठिन पीनं प्रथमयौवनम् ।
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहमचिन्तयम् ॥ ४५ ॥
कठिनोऽयं निशा दीर्घा क्षपिता कामुकैरहम् ।
तस्माद्वोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥ १६ ॥
इति संचिन्त्य सुचिरं मया तैस्तैः कथाक्रमैः ।
आसन्न शय्यावसरे यामः पूर्वोऽतिवाहितः ॥ १७ ॥
आस्तां किमन्यहत्तव्यं श्रुतमेतदितस्ततः
पतिता नेत्रयोर्निद्रेत्युवाच स पुनः पुनः ॥ ४८ ॥
कथाबन्धेऽथ विरते तत्संगमनिवृत्तये
शूलापदेशेन मया कृता कृतकनि:स्वनः ॥ १९ ॥

मधुरकायस्यः इति पाठः २ ते इति पाठक,