पृष्ठम्:समयमातृका.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ समयः]
२३
समयमातृका ।


यातः प्रतारयितुमीश्वरायां
मारः पुरा किमिति कार्मुकबाणपाणिः ।
नाशे तसान वनितागुणवर्णनानां
यत्सों-'तेन नियतं विननाश मूर्खः ।। ३० ।।
रक्तोऽप्यशोकावटपी परपुष्टबन्धोः
प्राप्नोति यस्य विभवे चरणमहारम्
तस्मै समृद्धिसचिवैर्मधुपैनपत्य
धूर्तैनिपीतमघवे मघवे नमोऽस्तु ॥ ११ ॥
स्वाम्यं सर्वजगत्सु दिव्यमुनयस्तत्रोचिता मन्त्रिणो
राष्ट्र स्वर्गमही महामणिगुरुः कोषः सुधाम्भोनिधिः ।
दुर्गे मेरुशिरः स्वसैन्यममराः श्रीमान्मुरारिः सुह-
त्सा बुद्धिर्निबुधाधिपस्य तु यथा व्याप्त नगाङ्गैर्वपुः ।। ३२ ॥
लुब्धस्याफलकालकूटकटुककोधस्य निस्तेजसः
सर्वाक्रान्तिनिपीडितस्य जलवेर्दातुं प्रवृत्तस्य ते ।
संख्यातीत समस्तरत्न यसतर्मुखः किमेतावता
मोहादेकगजाश्वपादषसुरामात्रेण तुष्टाः सुराः ॥ ३३ ॥
रामेण हेमहरिणाहरणोत्सुकेन
कूटाशकेलिसरणेन युधिष्ठिरेण ।
ईर्ष्याारुषा द्विजरुषा जनमेजयेन
दन्तः परं मनुजवत्माने मौग्ध्यसेतुः ॥ ३४ ॥
नागैस्ताक्ष्यसमर्पितं तदमृतं यत्नश्रमदुर्लभं
नो पीत न विलोकित न पिहित मोहात्पर हारितम्
तस्मान्नास्ति जगनयेऽषि बिमलः प्रज्ञाकणः कस्यचि
सर्वः प्राक्तनजन्मकर्म शादर्थोद्यमे वावति || ३९ ॥
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का क्या ।
बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥ २६ ॥