पृष्ठम्:समयमातृका.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
काव्यमाला।

अनायाते परिचिते प्रत्याख्याते नवागते ।
उभयभ्रंशशोकेन सीदन्तीष्वपरासु च ॥ १७ ॥
भुक्तोज्झितानामन्यासु पुनः प्राप्तार्थसंपदाम् ।
जननी दुर्जनीकृत्य कुर्वाणाप्तु प्रसादनम् ॥ १८ ॥
यदि त्वां सां सृजमनी न जानीयात्सुधामयम् ।
असविष्यदुपायो मे तत्कोऽसौ माणधारणे ॥ १९ ॥
नित्यावहारकुपितं सर्वार्थरुपकारिणम् ।
ऋजुमावर्जयन्तीषु विदग्धासुतरिषु(ः) ॥ २० ॥
अन्यनाम्रा प्रविष्टानां कलहे कूटकामिनाम् ।
कुट्टनीषु रटन्तीषु घण्टारणरणोत्कष्टम् ॥ २१ ॥ ॥
प्रमुप्तकटकक्षीबक्षीणक्षुद्राभूते गृहे ।
सखीभवनमन्यासु यान्तीष्वादाय वामुकम् ॥ १२ ॥
बाखमाजौरिकाहानव्यानेना न्याम् वर्त्मनि ।
कटाक्षैः कलयन्तीषु दुरात्कामुकमामिषम् ॥ २३ ॥
एकः स्थितोऽन्तः झाप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
कि करोमीति जननी एच्छन्तीपरासु च ॥ २४॥
निशा दीर्घा नवः कामी तन्नयेयं कनीयसी ।
'व्यत्येति कालहाराय उडावर्गे कथोद्यते ॥ २५॥
नाज्ञातागृह्यते भाटी चरन्ति म्लेच्छगायनाः ।
इत्यन्यास वदन्तीषु शून्यशय्यास लज्जया ॥ २६॥
आयाते वार्यमाणेऽपि निर्माने क्षीणकामुळे
व्याजकुक्षिशिरःशूलगनन्दिनीषु परामु च ॥ २७ ॥
मुग्धकामुकमित्राणां स्वेच्छया व्ययकारिणाम् ।
प्रस्तुते स्थिरलामाय कुटनीभिर्गुणस्तवे ।। २८ ॥


"दण्ड' इति पाठ २ स्वास्तवैशिष इति पाठः

(व्यप्रेति इति पाठः "ते" इति पाठ