पृष्ठम्:समयमातृका.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मयः]
१७
समयमातृका ।


ततस्तिमिरसभावार रामामसाधने ।
कृष्णरुपममाथितम् ॥ ५ ॥
यामिनीकामिनी कीर्णकेशपाशोपमं तमः ।
दीपचम्पकमालाभिर्विश्रान्तिनियमं ययौ ॥ ६ ॥
अथ स्वर्वेशयनितासापत्न्यकलच्युतम् ।।
अश्यत शशाङ्क दन्तपत्रमिवाम्बरे ॥ ७ ॥
रजनीरमणीकान्ते दिनान्ते तुहिनलिपि ।
उदिते मुदिते लोके बभूव मदनोत्सनः ॥ ८ ॥
मुक्ता सहस्त्रकरसंपदगम्बर श्री:
कृत्वा जनश्मरणगावदशावदोषाम
वेश्येवं काममनपेक्षितपक्षपाता
क्षिम शशाङ्कदिभवाभरणा बभूव ॥ ९ ॥
ततः कतै प्रतृत्तेष वेश्या वेश्माप्रवास |
विटेष मधुळुञ्चेषु निर्व्यापार गतागतम् ।। १० ।।
द्वाराग्रदत्तकर्णास ग्रहणग्रह गेम्सया ।
कुद्वनीषु तणापतिऽप्युन्मुखीषु मुहुर्मुहुः ॥ ११ ॥
दिनकामुकनिर्माल्यमाच्यताम्बूलिनों भुवम् ।
समुज्य सज्जशय्यास वेश्यावन्यप्रतीक्षया ॥ १२॥
आस्तीर्यमाणखटान्तः किङ्किणीकाणसंज्ञया ।
पारावतेषु विरुतैर्वजन्म स्मरवन्दिताम् ॥ १३ ॥
गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।
पूर्व किं नागतोऽसीति वदन्तीपरासु ॥ १४ ॥
उदराबद्ध वसनैर्जटाग्रन्थिनिपीडनम् ।
कुर्वाणैवोरकल्हे प्रारब्धे शठदेशिकैः ॥ १६ ॥
वयं मात्रा व युगपहीते ग्रहणध्ये
बारे आप्ते तृतीये च यतीन्याखदर्शनम् ॥ १६ ॥


गठदेशिकर' इति पाठः