पृष्ठम्:समयमातृका.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ समयः।]
१९
समयमातृका ।


लज्जामहे वयं स्वल्पधनेनेति विभाविनि
गण्यमाने दशगुणे धूर्तेः प्रथमकामिनाम् ॥ २९ ॥
प्रवाससक्तेरविकारिनोः स्थितावरुडा तनया समेति ।
काचिहदन्ती विजने विगूह्य जग्राह भाटी त्रिगुणां समृद्वात् ॥ ३० ॥
अल्पं ममैतदुहितुर्न योग्यं न चे क्षणोऽस्ति त्वमदृष्टपूर्वः ।
इति ब्रुवाणापि विटं पटान्ते गाढ गृहीत्वा न मुमोच काचित् ॥ ३१ ॥
अमात्यपुत्रेण सुताद्य नीता क्षमस्व रात्रि मणयान्ममैकाम् ।
उक्लेति कान्चिज्जरती चकार रिक्तस्य सक्तस्य च विप्रलम्भम् ॥ ३२ ॥
दातव्यं न ददाति चारविरहे टक्कोऽद्य लब्धस्थलः
क्रूरः सैन्यपतिः प्रयाति स्पुितां सद्यैव वारं विना ।
सृत्तिर्देषगृहात्कथं तु दिविरे वारोज्झिते लभ्यते
वाटीपेटकबारता गतवती प्रोवाच कान्चित्सवीम् ॥ ३३ ॥
अन्यारतार सखि कूटपाशनिचयैराकष्टमुग्धश्रियः
कुर्मः किं वयमेव वञ्चनकला जात्या न जानीमहे
सद्भावे सतत स्वभावविमुखः सर्वाभिशङ्की जनो
वाक्यैः काचिदिति प्रकाशमकरोत्पक्ता जेवावजैनम् ॥ ३४॥
'सकलैव सा रसवती नीता क्षणेन क्षषा
पपेन क्षपित दिन निशि तथा शय्यावहारः कृतः
दत्युहेगपरिग्रहग्लपित्तथीः ष्ष्टः सहासविदे-
व्यचिष्टे कटुकुट्टमीकुटिलतामक्केिष्टकूटा बिटः ॥ ३९ ॥
नास्महप्रवेशः सगुणजनकथाकेलिमात्रोपचार-
व्यापारारम्भसारमवसदवसरे वासरे कामकानाम्
वृत्तिर्वृत्तानुरोधात्कथमपि विह्नितादृह्यते यामवत्या
इत्युच्चैः काबिंदचे बहुगतगणिकावर्गणवोपशान्त्यै ॥ २६ ॥
कुरु तरलिके हारं कण्ठे गृहाण मनोहरे
क्लययुगल लोले लोला विलोकय मेखलाम् ।


● विभाविने' इति पाठः, २ उपचारे' इति पाठः ३ 'पर्वोपशान्त्यै' इति पाट