पृष्ठम्:समयमातृका.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२ समयः]
१५
समयमातृका ।


सेनास्तम्भ करिष्यामि राज्ञां कृत्वेति वर्णनम् ।
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ।। ९६ ।
केदारानानादिवादिनी ।
तत्फल बन्धर्मावाय सार्थेभ्यः साग्रहीडनम् ।। ९७ ॥
नष्ट छायोपदेशार्थ सार्थिता पथि दस्युभिः ।
रूढा शिबिकया वर्ष प्रपलाय्य ययौ ततः ।। ९८॥
चीनानकानामण्डााने साथ रुद्राक्षसज्ञया
ददौ मूल्पेन शिष्याणां रुद्राक्षाधिक्यवादिनी ॥ ९९ ॥
बिलसिद्धिश्रद्धा गृहीताभरणाम्बरात् ।
सा चिक्षेपान्वकूपेषु पातालललनोत्सुकान् ॥ १०० ॥
अङ्गविडविपास्मीति सुतिग्धविषगण्डकैः ।
सा बबन्ध गले माला बिषजाङ्गुलिकाभिया ।। १०१ ॥
शुल्कस्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।
मुहूर्तमोहन पुष्प सा दत्वा स्वेच्छया गयौ ॥ १०२ ॥
वर्षाणां में सहस्त्रं गतमधिकतरं वेद्रयह धातुचादं
सिद्धों में वाक्मणश्चः करतलकलित त्रैपुरं कामतत्वम्
पूर्वयो गर्नखर्वीकृतसकलगुरुग्रामभक्त्या तयास्या-
मित्याख्यानत मीताश्चरणतललिहठक्कुराः कुक्कुरत्त्वम् ॥ १०३ ॥
पूजासजा भजन्ते जयनुतिषु नति दिने काम्बोजभोजाः
सेवाशुष्कासुरुष्काः परिचरणरसे कि व चीना मलीनाः ।
उत्कण्ठातोस्त्रिगतीः परिचरणविधो पीडयन्त्येष गौडा.
दम्भारम्मेण तस्या विदधति कुम्मोत्सङ्गतामङ्गवङ्गाः ॥ १०४॥
आन्खा मही जलनिधिप्रथितामशेषा
मायाविनीतिवि विरतोन्नतिः सा ।


इति प्राठ “दीनानकाना इति पाठ ३० ‘मूहूर्ते मोहर' इति

'शर्वेखर्ची इति पाट 'मिसकाम्भोजभोगाः” इति पाठ.. "मोवा:':