पृष्ठम्:समयमातृका.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
right
काव्यमाला ।

तत उन्मन्तिका भूत्वा सा ननालिङ्गिता श्वभिः ।
कुम्भादेवीति विख्याता प्राप पूजापरम्पराम् ॥ ८६ ॥
क्षिप्रोपदेशलुब्धैन कुलदासेन मन्त्रिणा ।
सार्चिता प्रययौ हृत्वा पूजाराजतभाजनम् ॥ ८७ ।।
साथ तक्षकयात्राया चलहण्डा दिनत्रयम् ।
कल्पपाली कलानाम विदुधे मद्यविक्रयम् ॥ ८८ ॥
कटिघण्टाभिधानस्य सा क्षीवस्य तपस्विनः ।
रात्रौ तंत्र प्रसुप्तस्य घण्टाः सप्त समाद्दे ॥ ८९ ॥
ततः सा भूरिघत्तूरमधुना नष्टचेतसाम्
पान्थानां सर्वमादाय निशि शूरुपुरं यवौ ॥ ९० ॥
एवं कृत्वा लवणसरण आरिक सर्वसंज्ञ
तस्मिन्निद्रावशमुपगते रात्रिमन्यैः क्षिपन्ती ।
माता प्रकटितट संकटे दीर्घद्राना
मूर्ध्ना भार दिवसमखिले सर विलासरुवाई ॥ ९१ ॥
निःशुष्कैरतरैर्महाहिमपयैरुञ्चत्य घोरागिरी-
न्बम्बानाम दिनावसानसमये मान्याइनारूपिणी
हेमन्ते वसनावगुण्ठितमुखी पश्चालवारामठे
शीतार्ता बनलम्बकम्बलवती नके स्पर्श कातरा ॥ १२ ॥
साथ सत्यवती नाम वृद्धा ब्राह्मण्यवादिनी ।
बत्राम सागरही परशनाभरणां भुवम् ॥ १२ ॥
क्वचिद्योगकथाभिज्ञा क्वचिन्मासोपवासिनी ।
क्वचित्तीर्थार्थिनी मिथ्या सा पर पूज्यतां गयो । २४ ॥
वेधधूननधूपेन मूर्खश्रद्धाविधायिनी ।
महती प्रतिपत्ति सा लेभे भूपतिवेश्मसु । ९९ ॥


युभिः" इति पाठ

प्रपन इति चाठ.. 'सत्याहना' इति पाठः ३. 'हाकारता' इति