पृष्ठम्:समयमातृका.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
काव्यमाला ।

प्रामा पुनर्निजपड़े तलुवीर शेषा
क्षीणोऽपि देहमिव करत्युजति स्वदेशम् ।। १०५ ॥
सा सवदेशपरिशोलितोष भाषा
प्रभ्रष्टभूपतिसुताहमिति ब्रुवाणा ।
छिन्नाङ्गुलिदशनखण्डितनासिकाया
लालपटनीलतिलकैविदिता ममैव ॥ १७.६ ॥
सा चेत्मकीर्णधनगेहनिधानसी
गृहाति लोगजननी जननीपदं ते ।
तत्कामिलोकसकलाथसमृद्धिमता
यनादिना सुतन हस्तगतामवैहि ॥ १.०७ ।।
तस्मातामहमेव कूटकुटिला मत्वा स्वयं स्वत्कृते.
सर्वज्ञा सकलार्थसाथसरणे, सिद्धये समभ्यर्थये
कि कि वा कथयामि सेव लगती जानाति नेतुं धिया
नास्त्यन्या गसिरित्युदीय हितकृत्तण ययौं शापिसः ।।१०८॥
इति श्रीव्यासदासापरात दनिमितायां समयमाटकाया परितोपन्यासी लास

द्वितीयः समय।

दतीयः समयः ।


अथ सर्वार्थ जननी जननी वेशयोषिताम् ।।
मिन्ने स्वभावमलिनामानेतुं गन्तुमुद्यते ॥ ३ ॥
संकोचलेशसंजाता शूरतामिन रागिणाम् ।
आसन्न श्रीवियोगाना स्वापुम्लानिरजाचत ॥ २ ॥
शनैदिनधने क्षीणे स्वल्पशेषाम्बरः परम् ।
अलम्बन क्षणं रागी संध्यावानि दिनेश्वरः ॥ ३ ॥
अध्यया सिमरागिण्या निरस्तः परितापवान ।।
नीरागः सागरजले चिक्षेप तपनस्तनुम् ॥ ४ ॥


रजनी इति पाठः निरागः इति पाठ