पृष्ठम्:समयमातृका.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
काव्यमाला ।

पट्टी मण्डलशिक्षा प्रणतानां सदैव सा ।
गृहे गृहे कलस्त्रीणां दर्दी दौःशील्वदेशनाम् ॥ ६३ ॥
वश्यप्रयोगवश्याना वणिजामाविनः
मन्त्रवादेन मूर्खाणां सा पर पूज्यतां ययौ ॥ ६४ ॥
तत्रोपासकदासेन मङ्गलाख्येन संगता ।
सा गर्ने दम्भमोगानां मूर्त विघ्नमिवादधे ॥ ३९ ॥
विच्छि पिण्डपते सो लम्बमानमहोदरी ।
प्रसूता गर्भमुत्सृज्य जगाम नगर पुनः ॥ ६६ ॥
कूटकेशवती तंत्र चित्रसेनस्य मन्त्रिणः ।
पुत्रजन्माने सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥ १७ ॥
साधक्षीराभिधा धात्री सिंहपादवसीस्थिता ।
बालोत्सना गृहे सर्व आसीकर्तुमिवैक्षत ।। ६८ ॥
क्षीरसंक्षयरक्षायै सत्राप्तसरसाशना ।
सा मन्त्रिभवने घात्रा धात्री पात्रीकृता श्रियः ॥ ६९॥
कण्ठे विद्रुममालिका श्रवणयोस्ताडीयुर्ग राजतं
स्थूलस्थूलविभक्तिसकवटकारभारभाजी भुजी ।
गुल्फास्फालविलनि
नारम्भा नितम्बस्थळी
धात्र्याः समृतभोजनैरभिनवीभूतं पुराणं वपुः ॥ ७० ॥
ततस्तदपचारेण शिशौ जातज्वरे व्यघात् ।
वैद्यदत्तोपवासा सा मत्स्यसूपपरिक्षयम् ॥ ७१ ॥
पानीय विनिवारणीयमहित भक्तस्य वार्तव का
द्वित्राण्येव दिनानि धात्रिदयया वात्रीरसः पीयताम् ।
जीवलेष शिशमणस्व विविधैरस्योत्सनेः संपद
वैद्येनेति निवेद्यमानमकरोत्सा सर्वमेवाश्रुतम् ।। ७२
दृष्टा तंत्रातुर बालं तृणवत्सुतरामिणो ।
सा ययौ निर्दया रात्रौ गृहीत्वा हेमसूतिकाम् ॥ ७२ ॥


इति पाठ २ भारभाव' इति पाठः ३ घाटा