पृष्ठम्:समयमातृका.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ समयः]
११
समयमातृका ।

सा तत्र भोगमित्रस्य मीत्या रखैरवाकिरत्
पुराणचित्ररूपस्य योवनस्यास्पशेषताम् ॥ १३ ॥
यतोत्क्षिप्तकुचा कचायततया "करे
बद्धापाटलपट्टकेन सरलस्थूलाञ्जनव्यञ्जना
नासाधावधि वाससा च वदने संचाद्य विद्याधरी
केयं नूतननिर्गवेति विदधे सा मुग्धसंमोहनम् ।। ५४ ॥
तामेकवार हाय नमा प्रथम कौतुकात् ।
पथापि तेन वरस्यान्न कश्चित्पुनराययौ ॥ ११ ॥
शीतशालेव शिशिरे दीपमालेव वासरे ।
जीणा निर्माल्यमालेव वेश्या कस्योपयुज्यते ॥ १६ ॥
सा तत्र ग्राहकाभावान्सृष्यन्ती पथिकांश्चलान्
सव्यायामञ्चलाकर्षैः स्वल्पभाटीमयात्रत ॥ ९७ ॥
तपखिली शिखाख्या सा एड चक्रे तपस्विना
तंत्र भैरवसोमेन भिक्षाभक्तावेदायिना ।। ५८ ॥
भस्मस्मेरशरीरसचितरुचिर्दत्ताक्षिजीवाञ्जना
विभाणा स्फटिकाससूत्र ममलं वैत्तित्र्यभित्रं गले ।
निःसंकोचलिनकककस्तब्यबाहुस्तनी
सामत्क्षोभविधायिनी हतथियां भिक्षाक्षणे निर्गता ॥ १९ ॥
जाते तन्नाथ दुर्भिक्षे मिक्षामक्तेऽतिदुर्लमे ।
सा रात्रौ देषमात्रादि यथो हृत्वा तपस्विनः ॥ ६० ॥
मा कृत्याश्रमकं गत्वा विहार
हारितस्थितिः ।
भिक्षुकी वज्रघण्टाख्या बभूव व्याननिथला ।। ६१ ॥
पात्रं तंत्र गुणोचितं करतले कृत्वाथ भिक्षास्पद
जीणे कामुकक्टरागसदृशं काषायमादाय सा ।
चक्रे मुण्डनमण्डन परिणमत्कुष्माण्डखण्डोपमं
चिण्डाली विटटकनापरिचयश्रेणीविहार शिरः ॥ १२॥


इति पीठा