पृष्ठम्:समयमातृका.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ समयः]
समयमातृका ।

सदा सरेश्वरी गत्वा शतधारातटे चिरस्
तिलबालकदर्भाङ्का सा चक्रे पितृतर्पणम् ॥ २९ ।
तत्र बन्धुरसाराख्यमश्वारोह महाधनम् ।
तीर्थस्थिता सा जग्राह मत्स्य वकवधूरिव ।। ३० |
गृह मुष्टया गृहीत्वेव चित्तग्रहणकोविदा |
सर्वायव्ययकार्येषु सेव तस्याभवद्विभुः ॥ ३१ ॥
मासेन सा गते तस्मिन्पश्चता बहुसंचये ।
तस्थौ पादाववष्टभ्य तस्यानुगमनोद्यता ॥ ३२॥
तद्वान्धवैवर्यमाणा मिथ्येवारकदुग्रहा ।
धैर्यावष्टम्भगम्भीरमुवाचार्याङ्गनेव सा ॥ ३३ ॥
कुले महति वैधव्य वैषव्ये शीलविठवः ।
शीलम्रशे वियोगोऽय वह्निता मम यास्यति ॥ ३४ ॥
इत्युक्त्वा तीव्रशकल्पनिश्चलाश्ममयीय सां।
तद्वित्तावातहर्षेण संस्त्रव्यक्तिमिवावहत् ॥ ३५ ॥
ततस्तद्रविणस्वाम्यं राजादेशादत्राप्य सा ।
प्रार्थिता राजपुरुषस्तस्थी लोलावलम्विनी ॥ ३३ ॥
अथाश्वशालादिविरं
स्वीकृत्य रतिवाडवम्
सा चक्रे जीवलोकस्य स्वनामपरिवर्तनम् ॥ ३७ ॥
सल्लामसेवया नित्य सा तस्य स्नानकोडके ।
विलासरखलितालापेदिविरस्याहरन्मनः ॥ ३८ ॥
कृत्वा लुण्ठि दिवसमखिलं मूरिभूर्जप्रयोग-
भक्त्वा पीत्वा निशि बहुतर कुम्भकर्णीयमानः ।
प्रातः स्नानव्यतिकरकलादम्भसंभावनाभू-
मैथि दाहं नयति दिविरः शान्तिमन्तर्जलेन ॥ १९॥
वृद्धापरपुत्राथ दिविराराधनव्रता ।
निखिल जीवलोकं सा विक्रीय धनमाददे ॥ ४० ॥