पृष्ठम्:समयमातृका.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
काव्यमाला ।

ला वेश्मविक्रयादाने पुत्रैराकृप्य वारिते ।
गत्वाधिकरण चक्रे मठिमट्टोपसेवनम् ॥ ११ ॥
'उत्कोचारब्धसंघमढैः कटरथादिभिः ।
सादिष्टाभीष्टसंपत्तिजग्राह जयपटकम् ।। १२ ।।
गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्रशङ्गिनी। 4
सा चित्रवेषप्रच्छना ययौँ शाक्तमठाअयम् ॥ ४३ ॥
कृष्णीकृतश्वेतकचा रङ्गाभ्यङ्गेन भूयमा ।
'जलेव सा तत्र नवपण्याइनाभवत् ॥ १४ ॥
वणिग्वधू
चलित्वाम्यागता'
इति तस्याः प्रवादेन वभूवाधिकविक्रयः ॥ ४५ ॥
सत्यासत्यकथातरूमविचार्यैव धावति ।
गतानुगतिकत्वेन मवादप्रणयी जनः ॥ १६ ॥
क्षीणजिह्वाधरकरा कोषपानेन कामिनाम् ।
छिनाङ्गुलिः सा जग्राह रागवेला पुनः पुनः ॥ ४७ ||
सा चौरद्रविणादानागृहीता शटचेटकैः ।
प्रत्यक्षापहववती सुबद्धा बन्धने धृता || १८ ||
तंत्र बन्धनपालेन भुजंगाख्येन संगता ।
निर्विकल्पमुखा चके मत्स्यापूपमघुक्षयम् ॥ ४९ ॥
साथ बन्धनपालस्य गाढालिङ्गनसँगमे ।
सीवस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥ १० ॥
सा जिहाछेदनिःसज्ञ तमाक्रन्दावेवर्जितम् ।
(स्त्रीवेष स्वांशुकैः कृत्वा जगामोत्तित्तशृङ्खला ॥ ११॥
सा भनिगडा प्राप्य रजन्या विजयेश्वरम् ।
महामात्यसुतास्मीति जगादानुपनाभिधाम् ॥ ५२ ॥


१. 'प्रत्ययो' इति पाठी २. जगृहे इति पाठ ३ अपादानसमायि

वोठ