पृष्ठम्:समयमातृका.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
काव्यमाला ।

क्षपारम्भे क्षीवं शिशुकमिव निक्षिप्य शयने
जगामान्य तस्मिन्सुरतधननिद्रापरमाने
निशाशे षे कालाकुलानिजमुखीवेश्भगमना-
पदेशनान्यं सा गमत्वक्रयभरे ॥ १७ ॥
नानावहारकुपितेः सान्विष्टा सुभगभृशम् ।
पलायमाना गुप्तेषु तस्थौ कामुकवेश्मनु ॥ १८ ॥
ततः प्रासादपालेन नन्दिसोमेन सा निशि ।
गौरीगर्भगृहं रात्रौं रागान्धेन प्रवेशिता ॥ १९ ॥
निःश्वासनिया तस्मिन्प्रया कार्यभूतताम् ।
देवालंकरण सर्व सा गृहीत्वा ययौ जवात् ॥ २० ॥
ततः समरसिंहस्य डामरस्यावरूडिका ।
मत्वा नागरिकानाम प्रतापपुरवामिनः ॥ २१ ॥
प्रभूतपिशिताहारसंभारैः स्थूलता मता
सा तस्य भीमसेनस्य हिडिम्चेवाभवत्प्रिया ॥ २२ ॥
सर्वखवामिभावं सा संप्राप्ता तस्य रागिणः ।
प्रेरणं बन्धुयुद्धेषु विदथे निधनैषिणी ॥ १३ ।।
हते पितबजे तस्मिन्बहमूला परं गृहे ।।
साभूदपरपुत्रस्य श्रीसिंहस्थावरूहिका ॥ २४ ॥
विगलद्यौवना यूनः सा उम्पनी जिगीषया ।
चकार तस्य स्वीकार वशीकरणमूलकैः ॥ २५ ॥
मत्स्ययपधृतक्षीरपलाण्डुलशुनादिभिः ।
प्रत्यायनप्रसताभूधौवनस्य प्रियस्य सा ॥ २६ ॥
अथ अपभवात्तस्य प्रत्यासत्तेऽय भूतपे(१) ।
भरि द्रविणमादाय साविशन्नगरान्तरम् ।। २७ ।।
ततस्तन्तरलच्छवसना विनवानना।
रण्डा मृगवती नाम सामत्स्पशष्टहामहीं ॥ २८ ॥



१. आराधनः इति प्राधान्तरम,