पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ९९५ शान्ता दान्ता अनूचाना आर्षेया वाग्विमनस्तथा । अनकहीना धर्मिष्ठाः साधवः सत्यवादिनः ॥ ब्रह्मचर्ययुताः स्नाताः कुशलाः सर्वकर्मसु । ईक्षमाणा आचतुर्थ कर्माण्यहतवासप्तः ॥ शुचयो ब्राह्मणाः पूता ऋत्विजः कर्मसु स्मृताः । इति । झती विहितकाले यजन्ति यागानुकूलव्यापारं कुर्वन्तीति ऋत्विक्शब्दार्थः । यागस्य द्रव्यत्यागरूपस्य यजमानकर्तृकत्वादिति ध्येयम् । तत्रविक्शब्दप्रवृत्तौ वरणमात्रं न निमित्तं घमसाध्वर्युष्वतिप्रसङ्गात् । नचैवं सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशार्विन इति सप्तदशसंख्याविरोधोऽपि नात्रास्ति नच सप्तदशस्विज इति वचनं दर्शपूर्णमास- योश्चत्वारश्चातुर्मास्यानां पञ्च पशुबन्धस्य षट्सौम्यस्याध्वरस्यविनामेकदेशसंख्यैव सप्तदशत्वात्मिकेति स्तोतुमवयुत्यानुवादः । तथा च वरणमा निमित्तमादाय चमसाध्वर्युष्वत्तिक्त्वमत्विति वाच्यम् । महासंख्योपादानं यत्र यत्र तत्रैवा- वयुत्यानुवाद इत्यस्य नियमस्यैकं वृणीते द्वौ वृणोते त्रीवृणीत इत्यादिषु सर्वेषु सरवेव (1) प्रकृते महासंख्यानुपादाने स्वेकदेशसंख्यात्वस्यैवाप्रतीतेरवयुत्यानुवादत्व इत्यस्य वक्तुमशक्यत्वात् । तथा च सिद्धं वरणमात्रं न निमित्तमिति । तहि किमिति चेदिति उच्यते तस्यैवाभावात्तदपि वक्तुमशक्यम् । नच भध्यतःकारिणां चमसाध्य. यव इति समाख्यया चमसावणां तत्तदृस्विग्वरणीयतया यनमानकर्तृकवरणाभावा- मादिण्वनुवृत्तं चमसाध्वर्युम्यो निवृत्तं यनमानकर्तृकवरणत्वमेवास्त्विति वाच्यम् । सत्तहस्विक्संबन्धिपदार्थकरणमात्रेण समाख्योपपत्त्या तेषामपि यजमानकर्तृकवरण- सत्त्वेन वरणस्य च कुत्राप्यत्विकर्तृकताया अदर्शनेन च चमसाध्वर्युव्यावृत्तत्वामावात् । तीतोऽन्यस्किमिति साङ्गप्रसिद्धभाषया भीषयसि नाहं विमि ब्रह्मादिगतवरणविशे. षलाभात् । स च चमसाध्वर्युवरणकरणकमत्रगतलिङ्गबलात्कल्प्यः। तच्च लिङ्ग रश्मि. पदमेवेत्यग्रे वक्ष्यते । इदमेवामुख्यमृत्विक्त्वमित्यप्यने वक्ष्यते । ब्रह्मादिष्वनुवृत्तं चम• साध्वर्युभ्यो निवृत्तं वरणावान्तरसामान्यम् । ऋतुयजनमपि ब्रह्मादिगतमेवविक्श- ब्दस्य निमित्तं इतिहरशब्दस्येव पशुगत इतिहर्तृत्वम् । एवं च प्रसिद्धावयवत्वात्सं. ख्याश्रुतेश्चनुयजनविशेषनिमित्तक एवविक्शन्दः । एवं च प्रसिद्धावयवशक्तित्यागः, अदृष्टशक्त्यन्तरकल्पनाप्रसङ्गः, ऋविग्दधृगितिकर्तरिकिन्नन्तनिपातनशास्त्रविरोधः, ऋविन्यज्ञकृदुच्यत इतिस्मृतिविरोधश्च न भवति । सप्तदशत्वश्रुतिश्चौपपादिता भवति । वरणविधिश्वैवं प्रसिद्धपदार्थको भवति । यावदुक्तं भवति यानकान्वृणीत इति ताव. दृस्विजो वृणीत इति । तेन नाप्रसिद्धपदार्थकत्वम् । वरणनिमित्तकरवे तु यूपादिषद- १च. ति च।