पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- ग्यताप्रयोजकमित्येक आचार्या वदन्तीत्यर्थः । चकारः कर्मकौशल्यसंग्रहार्थः । तान्यो- निवृत्तविद्याकर्मकौशल्यसंपन्नान्यदि वृणीत तदाऽव्यापनाङ्गानेव वृणीतत्यर्थः । योन्या- दिग्रहणं नागोत्रनियम इतिज्ञापनार्थम् । कुनखी कृत्सिता ये नखास्तद्वान् , तद्भिन्नोऽ. कुनखी । किलामः कुष्ठविशेषस्तद्वान् , तद्भिन्नोऽकिलासी । षण्दो नपुंसकस्तद्भिन्नः । करालो धर्धरस्वरो विकरालमुखश्च तद्भिन्नोऽकरालः । शिपिविष्टो रोगविशेषः । अध्वर्यादीनामकुनखित्वादिप्रदर्शनमत्यन्तापत्तावपि एतद्दोषविशिष्टाः सर्वथैव तत्तदृस्वि- विषये परित्याज्या एवेतिदोषाधिक्यज्ञापनार्थम् । कुनखोत्युपलक्षणं क्षतर(स)हित- हस्तत्वस्य । स्मृत्यन्तरे-रजस्वलायां भार्यायामाविज्यं श्राद्धभोजनम् । यात्रामम्बुनिधिनानं वर्जयेत्तत्पतिः सदा ॥ इति । गर्गोऽपि-क्षुरकर्म तथाऽऽविज्यं यात्रामभ्यङ्गमेव च । देवतार्चा परगृहे सागरस्नानमेव च ॥ श्राद्धति वर्जयेच यदि पत्नी रजस्वला । इति । शाट्यायनिः-रजस्वलापतिर्यात्रामाविज्यं श्राद्धभोजनम् । सिन्धुस्नानं तथाऽम्यङ्ग क्षरकर्म विवर्जयेत् ॥ इति । स्मृत्यन्तरेऽपि-रजस्वलाऽङ्गना यस्य गर्भिणी वा यदा मवेत् । न यज्ञे बरणे योग्यो गालवो मुनिरनवीत् ॥ इति । यज्ञग्रहणमाधानादिश्रोतकर्मणां गायस्मातकर्मणां चोपलक्षणम् । देवलः-महागुरुनिपाते तु काम्यं किंचिन्न वा(चाss)चरेत् । तु आत्विज्यं ब्रह्मचर्य च श्राद्धं देवक्रियां तथा ॥ इति । एतत्सपिण्डनात्प्रागिति केचित् । तदुत्तरमपीत्यन्ये । संग्रहे--तेलङ्गकर्णाटकलिङ्गवङ्गसंबन्धिनो माथुरियाश्च विप्राः । श्राद्धे विवाहे खलु यज्ञपाके न पूजनीया अपि शंभुतस्याः ॥ इति । अत्र मूलं चिन्त्यम् । यत्तु कौम-नैकगोत्रे हविर्दयाद्या कन्या तथा हविः । इति तच्छाद्धप्रकरणपठितत्त्वात्तद्विषयमेवेति स्मृतिव्याख्यातारः । बौधायन:- सर्वोऽप्यत्विगहतं वासः परिधाय शुचिः पूतो मेध्यो विपाप्मा ब्रह्मचारी सहकारिप्र- त्यय आचतुर्थीदभिसमीक्षमाण इति । संग्रहे-युक्ताः सदाचाररता वेदवेदाङ्गपारगाः । दमासूयादिरहिता छापाखण्डवर्जिताः ।। - 1 १च. पाकयझे।