पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८४ सत्यापाढविरचितं श्रौतसूत्रं- [स्तषमप्र-

तामेतां कापेया विदुस्तामतिरात्रचरम आलभेत ।

मालमतेत्यनन्तरमितिकारोऽध्याहर्तव्यः । कपोनामन्तवासिनः कापेट्यध्यायिनो वा कापेयास्तामेतामेकादशिनीमधिकृत्यैवं विदुः-तामतिरात्रचरम आलभतेति । ननु कोऽयमतिरात्रचरमो नाम ऋतुर्यत्रेयमालम्या तमेव व्यनक्ति-

साऽहीनेषु लिङ्गसंयोगात् ।

सा कापेगी, अहीनेष्वेवाऽऽलम्या भवति लिङ्गसंयोगाद्धेतोः । अतिरात्रचरमनाना होनस्य स्पष्टवसाप्रदर्शनाच्छब्दशनस्य हेतुत्वं नात्र युज्यते । अतः शन्दशब्दं परित्यज्य लिङ्गशब्दप्रयोगः कृतः सूत्रकृता । यत्र फलतश्चरमत्वस्य पर्यवसानं तत्र लिङ्गशब्द इत्याचार्याभिप्रायः । लिङ्गयते ज्ञाप्यते चरमस्वरूपोऽभिमतोऽर्थो येन तल्लिङ्गम् । भप्रत्यक्षः शब्दतोऽर्यो यत्रेति यावत् । तस्य संयोगः संबन्धो यत्रेत्यर्थः । अन्तिमातिरात्ररूप लिङ्गं तस्य संबन्धोऽवास्तीति तेष्वेव ह्ययमतिरात्रचरमः शब्दोड: तः संयुज्यते यस्मादतिरात्रा एव परमास्तेषाम् । यथा वक्ष्यति सप्तदशे प्रभे त्रयो दशे खण्डे द्विरात्रप्रभृतय उपरिष्टादतिरात्रा अहोना एकादशरात्रादिति । ननु सत्रेष्वप्यविशिष्टमतिरात्रचरमत्वमुभयतोतिरात्रत्वात्तेषाम् । यथा वक्ष्यति भष्टादशे प्रश्ने प्रथमखण्ड उभयतोतिरात्राणि सत्राणीति । तत्तेष्वनथैव भवितव्यं तत्राह-

सत्रीयेतरा भवति ।

सत्राणि याऽर्हति सा सत्रीया, इतरा कापेयर्याव्यतिरिक्ता स्वशाखोक्ता सत्रेवेव भवति न कापेयी सत्रेषु इत्यर्थः । येषां ह्यतिरावचरमत्वमेव विशेषगमकं नातिरात्र- प्रथमत्वमपि तेषामेव कापेयाव्यतिरिक्तैकादशिनीयुक्ततरेति तात्पर्थिः । अथ षोडशे प्रश्नेऽष्टादशेऽथ पशुक्लूप्तिरित्येतस्मिन्खण्डे गवामयनप्रकरणस्थ एका. दशिर्नी प्रकृत्य प्रवृत्ते वक्ष्यति तेषु गब्यानतिरिक्तपशून्वैष्णवं वामनमेकविश ऐन्दाम त्रिणवे वैश्वदेवं त्रयनिश्शे द्यावापृथिव्यां धेनुं प्रथमे छन्दो मे तस्या एव वत्सं वायव्यं मध्यम आदित्याम िवशामुत्तमे मैत्रावरुणीमविवाक्ये प्रानापत्यमृषभं तूपरं महावत आग्नेयमुदयनीय इति लिङ्गायनिकानीति सूत्रे गव्याः पशव उक्तास्तत्र के गया इति आकाक्षायामेकादशिनीप्रसन्नाद्यान्पशूनत्रैवाऽऽह--

उक्षर्षभो वशा वेहद्धेनुर्वत्सोऽनड्वानिति गोनामभिर्गव्यान्पशून्प्रतीयात् ।

एसान्यपि गोजातीयानामेतेषां नामानि मवन्त्यतो गव्या एवैते पशवः । यत्र क. कानिति । १.अ.ब. उन ऋषभो।