पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०५ . १५० पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । पूर्वोत्तरत्वं मन्त्रक्रमापेक्षया । शुक्रामन्थिनावेवामे गृहीत्वस्यनेनात्रैव कालः । तस्य प्रात:- सवनेन कल्पो व्याख्यात इत्यनेनातिदेशेन रथंतरसानेन्द्रवायवाग्रान्गृहीयाहहत्सान्नेि शुक्रामानिति व्यवस्था माध्यदिने सवनेऽपि स्यात्तमिवृत्यर्षम् । अममहणममता- विषयकत्वप्रदर्शनार्थम् ।

ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णीतो मरुत्वन्तं वृषभं वावृधानमिति स्वेन पात्रेणाध्वर्युः पूर्वं गृह्णाति मरुत्वाꣳꣳ इन्द्र वृषभो रणायेति स्वेन पात्रेण प्रतिप्रस्थातोत्तरम् ।

अत्र पूर्वोत्तरत्वं मन्त्रक्रमापेक्षया । मरुत्वद्देवताको ग्रहो मरुत्वतीयः । इन्द्रस्येदं विशेषणम् । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ चेति पाणि- निसूत्राच्छप्रत्ययः ।

गृहीत्वा राजानमतिपादयति यावन्तं माध्यंदिनाय सवनायाऽऽप्तं मन्यते ।

व्याख्यातं प्रातःसवने । अत्रापि गृहीत्वेत्यनुवाद उत्तरत्रान्वयी । गृहीत्वेत्य- अन्तरमध्वर्युरिति शेषो ग्रहणातिपावन योरध्वर्युकर्तकताया निहाय ।

विरमति धारा प्रपीड्य पवित्रं निदधाति ।

इदमपि प्रातःसवने व्याख्यातम् ।

व्याख्यातमेकधनानामाधवनीयेऽवननम् । ।

एकचनानामित्युक्तिमत्रावरुणचमसाभावोऽतिसूचनाय । एकपनकदेशानाधवनी- येऽवनीय तिर:पवित्रं पूतभृत्येकदेशमवनयतीत्यनेन सूत्रेण व्याख्यातमुक्तमित्यर्थः

पवमानग्रहान्कलशाञ्छुक्रामन्थिनावाग्रयणमुक्थ्यं च ग्रहावकाशैरुपस्थाय निःसर्पन्तः समन्वारभन्ते ।

अत्र त्यपा निःसर्पणातैनोपस्थानस्य न तु प्रसर्पणाता । तेनाध्वर्युब्रह्मयनमा. नानामेवोपस्थानमत्र न तु प्रतिप्रस्थातुः । तस्य निःसर्पणाभावात् । पवमानप्रहाणामु. पस्थानं कलशोपस्थानं शुकामन्थ्यादीनामुपस्थानमात्रमत्र न तु पदार्यक्रमोऽपि विव. क्षितः । किं तु मन्त्रक्रम एवात्र भवति । तेन प्रथम पवमानमहोपस्थानं कृत्वा शुक्रा- तु मन्थ्यादीनामुपस्थानं च कृत्वा कलशानामुपस्थानम् । द्वौ समुद्राविति द्रोणकलशाध- वनीययोः पवमानग्रहयोः । द्वे द्रधसी इति पूतभृतः पवमानमहस्य । चक्षुभ्याम इति शुक्रामन्थिनोहयोः । आत्मने म इत्याप्रयणस्य ग्रहस्य । अङ्गेम्यो म इत्यु- क्थ्यस्य ग्रहस्य । विष्णोर्नठरमिन्द्रस्य जठरं विश्वेषां देवानां जठरमित्येतैः क्रमेण कलशानामुपस्थानम् । उप कलशो यतामित्यादि षट्कमपि भवति । अनुक्तसमुच्चयार्थ- । ।