पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८१०पटला] गोपीनाथमट्टकृतम्पोस्खाव्यास्यासमेतम् । दिगता औप मागच्छेयुरिति यो यजमानः कामयत तया प्राचं वारुणमालभेतः तत्तदा प्रमा वरुणो गृह्णीयात् । प्रजा वरुणो गृह्णीयादितिदोषश्रवणात्प्रत्यङ्मुखमेवोपाकुर्यात् । एतावता नैप दोषोऽभिवाहतो (१) मवति । दक्षिमत उदइचमालभतेऽप वा इतर

आरण्यं पशुमाखुं वोपशये निर्दिशत्यसौ ते पशुरिति ।। निर्दिशेद्यं द्विष्याद्यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात् ।

उपशय आरण्यं पशुं गवयाचन्यतममातुं वा पशुत्वेन बुद्ध्या निर्दिशेयथा गक यस्ते पशुरास्तृस्ते पशुरिति । अथ वा यं द्विष्यात्तमेव द्वेष्यं पशुत्वेन निर्दिशेदमुकस्ते- पशुरिति । यदि न द्विण्याद्वेप्यो नास्त्येव तदाऽऽखुस्ते पशुरिति व्यात् । यस्तुं संततमपि द्वेष्यन्नपि न द्विषते तस्याऽऽलस्ते पशुरित्येव निर्देशो न गवयाद्यन्यतमो विकल्पते । केवलं द्वेष्दैव न स्वयं द्विष्यमाणस्तदा पूर्व एव विधिः । मति द्वेष्ये द्विप्य- माणे च तिरो विधिर्विकल्पते । सत्यपि तस्मिन्नविष्यमाणे त्क्योक विधिरिति ।

सर्वेषां प्रतिपशु बर्हीꣳषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाः प्लक्षशाखाश्च ।

पशुसमुदायापेक्ष बहिरादिषु बहुवचनम् । बहिरादीनि यथाविहितानि प्रतिपशु भवन्तीत्यर्थः।

तन्त्रमग्नेर्हरणमध्रिगुरुत्तमः प्रयाजस्तथा पूर्वः परिवप्योऽन्ततः संज्ञप्तहोमो रशनानामुदसनमुत्तरः परिवप्यो वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं वरदानं च ॥ २३ ॥

एतान्यहानि सर्वेषां पशूनां तन्त्रेण भवन्ति । प्रतिप्रधान गुणावृत्तिरिति न्यायेन द्रव्यपृषक्स्वेऽम्यावर्तते यथाऽऽज्यग्रहणे लवने स्तरणे पति मूत्रस्याऽऽज्यग्रहणादि- परपशूनामपि द्रव्यभेदादत्रापि प्रवृत्तेश्च । अभिहरणादीनां प्रतिपश्चावृत्तौ प्राप्तायाम- नेषु तप्रविधानम् । तत्रायं कर्मकमः-सर्वान्पशन्स्नापयित्वेषे त्वेतिमन्त्रावृत्या वीपी आदायोपवीरसीति क्षशाखामग्नये त्वा. - जुष्टमुपाकरोम्युपो ... देवानित्याग्नेयमग्नि- छसमीपमसितशीर्षमुपाकरोति । प्रज्ञाते बहिषी निदधाति -पुनरिणे. त्वेत्यादि सरस्वत्यै त्वा जुष्टामुपाकरोमीत्यादि अमिष्ठस्योचरस्मिन्यूपे मेषीमुपाकरोति । निधाय प्रज्ञाते बहिषी पुनरिषे ज्वेत्यादि सोमाय स्वानुष्टमुपाकरोमीत्यनिष्ठस्य दक्षिणे यूपे ब_ सौम्यमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे त्वेत्यादि पूणे

  • भत्र 'सन्तमाप ट्रेण्यं न द्विष्टे इत्यपेक्षितम् ।

- 3 १७. ग. भाप । २ ष, पूर्वोत्तते । ३ क. ग. 'शूल ल । . च. भूत पक्ष । ४ ब.