पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८०पटः] गोपीनाथमट्टकृतज्योरनाम्याख्यासमेतम् । ९७३

आयामत उपराणि समानानि स्युस्तिर्यक्तो मध्यानि रशनाश्च प्रथिम्नश्चषालानि ।

आयामतो देण समानान्युपराणि भवन्ति । मध्यानि रशनाश्च तिर्यक्तस्तियक्त्वेन समानानि भवन्ति । प्रथिम्नः स्थास्येन चषालानि ममानानि भवन्ति । उपरसंमिता मिनुयात् , रशनसंमिता मध्येन समिता मिनुपाचपालसमिता मिनुयादित्येतेष्पयुज्यत इदं सूत्रम् ।

उपशयमङ्त्वामा द्वाभ्यां रशनाभ्यां परिवीयाग्रेण दक्षिणार्ध्यं यूपं निदध्यात् ।

दक्षिणार्धे भवो दक्षिणायस्तं दक्षिणायं यूपमप्रेणोपशयं निदध्यात् । दक्षिणेन वेत्यापस्तम्बः।

यद्यभिचरेदिदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिनिदधामीति प्राञ्चमुपशयं निदध्यात् ।

अभिचार एवं प्रागग्रयपनिधानं न तु मित्यतया निधाने सूत्रकृता प्राक्त्वाया। विधानात् । तेनाऽऽपसम्बोक्तं प्राक्त्वं न नित्यतया निधाने भवति । अमुमित्यत्र द्वितीयाविभक्त्ये कवचनान्तव्यावहारिकमाम्नी ग्रहणम् । तच्च शर्मानं ब्राह्मणस्य येन व्यवहिपत इति वासिष्ठमूत्रात् । आयुष्यायणमित्य ने न गात्र प्रयुक्तनामनिर्देशः । यथा वासिष्ठमिति । येन व्यवयित इति वासिष्ठसूत्राच्छन्तिता व्यावहारिकनामाविषय एव नान्यनाम

पशुकाल आग्नेयमसितशीर्षमग्निष्ठ उपाकरोति सारस्वतीं मेषीमुत्तरतः सौम्यं बभ्रुं दक्षिणत एवं व्यत्यासं दक्षिणापर्गान्पौष्णꣳ श्यामꣳ शितिपृष्ठं बार्हस्पत्यꣳ शिल्पं वैश्वदेवमैन्द्रमरुणं मारुतं कल्माषमैन्द्राग्नꣳ सꣳहितमधोरामꣳ सावित्रं वारुणं पेत्वमुत्तमम् ।

अमितं कृष्ण शिरो यस्य सोऽसितशीर्षः । अवा(शार्प)शब्देन मुखमप्युपलक्ष्यते। मेषी प्रसिद्ध! । बभ्रुः कपिलः । नामः कृष्णः सर्वोऽपि । शिनिपृष्ठः श्वनपृष्ठः । शिल्पो लवणवर्ण: । अरुणो लोहितवर्णः । कल्माषः कृष्णविन्दुयुक्तवर्णान्तरः । संहितोऽन्यवर्णमिश्रितवर्णः । अधोराम उदरप्रदेश कृष्णवर्णः । पेत्वोऽपगतपुंको मेषः । अग्निष्ठेऽग्निष्ठयपसमीप आग्नेयमसितशीर्षमुपाकरोति । सारस्वती मेषीमुत्तररूपे सौम्यं बभ्रु दक्षिणयूपे पोष्णं श्याम, तदुत्तरयूपे बार्हस्पत्यं शितिपृष्ठं दक्षिणयो १म, ज.द.शीशम । १२०