पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७० सत्याषाढविरचितं श्रौतसूत्र- ((नवमप्र-

रथाक्षमात्राणि यूपान्तरालानि भवन्ति ।

स्थासमतुरधिकशताकुलः । तिर्यगक्षश्चतुःशतमितिशुल्बसूत्रात् । चतुशतं चतुरधि.. कशतं चतुःशतम् । चतुरधिकशताकुलो स्पाक्ष इत्यों भवति ।

वेदिसंमितां वा मिनोति ।

थावत्प्रमाणा वेदिश्चतुर्विशतिः पुरस्तातिरश्चीति प्राकृतप्रमाणसिदा वेदिस्तस्यामे. कादश यूपावटाम्परिलिखति न तु दशरथाक्षामेकादशोपरार रज्जु मास्वा तस्या- श्चतुविश्शेन मागेन वेदि विमिमीते प्रक्रमस्थानीया भक्तीत्येप्रमाणां बेदि भाषा तस्यामेकादश यूपावटापरिलिखतीतिविधिर्भवति ।

समानजातीयेनैकैकमनुसमेति कृत्स्नमेकैकमाञ्जनप्रभृति द्विरशनमपवर्जयति ।

एकविधिविहितमेकप्रकारं कमैका कर्मव्यक्तिः समानार्थ संबन्धिनी क्रियमाण- प्रकारत्वात्समाननातीया व्यक्तिर्न तु सैव व्यक्तिः । नहि. पूर्वपदार्थे कृतानष्टोत्तरत्र संपदा कत शक्या तस्माद्यक्तिभेदे जातिरवश्य वाच्या । तस्या अभिन्याकं तु तत्त. विधिविहितत्वमात्रम् । तेन संस्कार्येषु पदार्थेषु मध्य एकमेकमेव पदार्थमनुक्रमेण सजातीय केनैककर्मणाऽनुसमेत्यनन्तरं तथैव विजातीयेनापति । समेति सननाति । सोऽयं पदार्थानुप्तमय इति व्यपदिश्यते क्रमविशेषः । तत्रै कर्मकमः परिलेखन. कमेणैवावटखननयूपप्रक्षालनमोक्षणायकैकस्य करोति । ततः प्रोक्षणोशेषनिनयनादि- शकलाभिहोमान्तमप्येकैकस्य करोति । भवटसंस्कारार्थत्वेनैककर्मत्वात् । कृत्स्नं समु. दायीभूतं कर्माजनादि परिन्ययणान्तमपि कर्म काण्डानुसमय कैकस्य करोति । मध्ये प्पोत्सर्गविरोधायजमानस्य व्यक्तवचनाचेत्यभिप्रेत्यानेन काण्डानुसमयमाह- कृत्र- मेकेकमित्यादिनाऽपवर्जयतीत्यन्तेन सूत्रेण । आजनप्रभृतियुगाअनप्रभृति दिरशनं द्वाम्यां द्वाभ्यां रशनाम्यां परिन्ययतीत्यन्तन स्थविमायासि प्रत्यतीति विधिनाडप:'. वर्नयति । अपवर्गः समाप्तिस्तं गमयतीत्यर्थः । मीमांसकाश्चाऽऽहुः-वचनात्तु परि.. व्यषणान्तमञ्जनादीति । तत्रोपशयस्य निखननामावादवटसंस्कारा निवर्तन्ते । पास्नी- बतस्य तु सर्वेऽप्युत्तरत्र मविष्यन्ति ।

प्रतियूपꣳ स्वरवः ।

यूपः स्वरोः प्रयोजको न तु पश्वञ्जनमतो न प्रतिपशु भवन्तीति भावः । दियः सूनवः स्थति तन्त्रेण स्वरूणामासन्नानामादानं तेषां विमवन्ति तश्रमकानोति सूत्राद: न्तरिक्षस्य त्वत्यन्हेनावगृहनं यूपभेदानोपशयस्य । १.ग. 'दनिमति