पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

अग्नीदौपयजानङ्गारानाहरेत्येतत्प्रभृतीनि पाशुकानि कर्माणि सर्वासु सꣳस्थासु समानानि क्रियन्त आ प्रातरग्निहोत्रात्॥२१॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने सप्तमः पटलः।

भनीयौपय नानारामाहरेत्येतदादीनि पशुसंवन्धिकर्माणि प्रातरनिहोत्रपर्यन्तानि सर्वास संस्थासु समानानि क्रियन्ते भवन्तीत्यर्थः । प्रातरमिहोत्रस्याप्यङ्गत्व इदमकि लिकम् । इत्योकोपाहश्रीमदमिष्टोमयाजिसाहसानियुक्तवाजपेययाजिसर्वतोमुखयां- निद्विसाइनामियुक्तपौण्डरीकया जिगणेशदीक्षिततनुजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापादहिरण्यकशिमू- श्राम्बुधिगतनिगूढार्थरनालाभकृतविद्वज्जनसंताप- शापिकायां ज्योत्स्नाख्यायां वृत्तौ नवम- प्रश्नस्य ससमः पटलः ।।७॥

9.8 अथ नवमप्रश्नेऽष्टमः पटलः।

क्रतुपशव ऐकादशिनाश्च विकल्पन्ते ।

एवं सर्वसोमप्रकृतिभूता भमिष्टोमादिसंस्थारूपा ज्योतिष्टोमा व्याख्याताः। पानी सर्वपशुगणप्रकृतिभूता ऐकादशिना व्याख्यायन्ते । एकादास्यां पशन इत्य- कादशिनोज्या तत्र मवा ऐकादशिनाः । के पुनस्ते, आग्नेयः कृष्णग्रीवः सारस्वती मेषी पधुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्दोऽरुणों मारुतः कस्माष ऐन्द्रामः सहितोऽघोरामः सावित्रो पारुणः पेत्त्व इत्यनुवाक उपात्ताः। कतुपशवस्तु प्रागेव तत्तसंस्थासु वर्शिताः । उभये चैते. प्रकृतावेव पृषक्शाखास्वाना- सास्तुल्यार्थरवाहिकरूपन्ते ।

तेषाꣳ समवाये विभवन्ति तन्त्रमङ्गान्यविभवन्ति प्रत्यक्षार्थानि प्रतिसंस्कारमभ्यावर्तन्ते ।

तेषामैकादशिनानां समवाये सह प्रयोमे यान्यङ्गानि अदृष्टानि सकृत्कृतान्येक अर्वेषामुपकर्तुं प्रमवन्ति तान्यङ्गानि तन्त्रं भवन्ति सकृदेव क्रियन्ते यथाऽऽरादुपकार- काणि प्रयाजादीनि । अविमवन्ति सन्त्रासंभवानि यानि प्रत्यक्ष दृष्टोऽर्थः प्रयोजन येषां तानि प्रत्यक्षार्यानि प्रत्यक्षोपकारकर्सनिपातीनि तान्यावर्तन्ते । आवर्तमानानि च कानि संस्कार संस्कारमन्यावर्तन्ते । एतावता. किमुक्कं भवति पदार्थानुसमयनैकैक: