पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ९६४ सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्र-

होतृचमसमुख्यान्प्रथमानुन्नयति मैत्रावरुणचमसमुख्यान्द्वितीयान्ब्राह्मणाच्छꣳसिचमसमुख्याꣳ स्तृतीयानच्छावाकचमसमुख्याꣳश्चतुर्थान् ।

प्रथमान्प्रथमगणान् । एवं द्वितीयतृतीयचतुर्थगणान् ।

स प्रथमो रात्रिपर्यायः।

रात्रिसंबन्धी पर्यायः । आवानि स्तुतशस्त्राणि पर्यायशब्देनोच्यन्ते ।

एवं विहितो द्वितीयस्तृतीयश्च रात्रिपर्यायः ।

सष्टम्।

तैः प्रचर्याऽऽश्विनस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यत आश्विनं द्विकपालं निर्वपति।

अत्रापि समानकर्तृकत्वान्यथानुपपत्त्या प्रतिप्रस्थातुर्वचनाभावाचाऽऽश्विनपात्र- संसादनादिकमध्वयोरेवे । पात्राणि कपालद्वयशूर्पकृष्णानिनोलूखलमुसलदषदुपलपात्री- मेक्षणात्मकानि पात्राणि । द्वंद्वसंपत्तिस्त्वित्थं कपालाभ्यां सह द्वंद्वत्वार्थ तृणं शूर्पक- प्णाजिने द्वंद्वम् । उलूखलमुसले द्वंद्व दृषदुपले द्वंद्वं कुटरुणा सह द्वंद्वत्वार्थ तृणं पात्रोमेक्षणे द्वंद्व मदन्तीपात्रेण सह द्वंद्वत्वार्थ तृणं सोमार्थाज्यस्थाल्याः सत्तासैवा- ऽऽज्यस्थाली तदेव चाऽऽज्यम् । संयवनरूपप्रयोजनसत्वात्प्रणीताप्रणयनं कर्तव्यः मेव । प्राशिवहरणेडापात्रचतुर्धाकरणपिष्टलेपपात्रफलीकरणपात्राणि न सन्ति अकृत्स्नत्वात्प्रयोजनामावाच्च । समन्त्रं निर्वापः पवित्रकरणादिनिर्वपणकालेऽश्विभ्यां जुष्टं निर्वपामीति । अश्विनौ हव्य रक्षेथां वो जुष्टं प्रोक्षाम्यश्विम्याम् । पात्रप्रो- क्षणादि यवाग्रयणोत्तरमेतदनुष्ठाने यवमय एव पुरोडाशः । बोहिम्यं पुरोडाशं निर्वपतीत्येतादृशवचनस्यात्राभावात् । त्रिफलीकरणान्ते मदन्तीरधिश्रित्य कपाल- द्वयमुपदधाति आधाभ्यां मन्त्राभ्यामाप्यनिनयनान्ते ।

तमासाद्य ।

तमाश्विनं पुरोडाशमुद्रासनविधिना वेद्यां प्रियेण नाम्ना प्रिय सद आप्तीदवित्या- साद्य | व्यक्षरनामत्वान्द्रामविकारः । भत एव तूष्णीमभिधारणम् ।

होतृचमसमुख्यान्संधिचमसानुन्नयति ।

अहोरात्रयोः संधौ जायन्त इति संधिचमसास्तानन्नयति उन्नतैव सामर्थ्यात् ।

स्तुतशस्त्रे भवतः ॥ २० ॥

सष्टम्। ! ग. च. 'वियुद्वास्य । श्च ।