पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५८ सत्यापाविरचितं श्रौतसूत्र- [९नवमप्रभे- अब्रुवन्नप्तो अयमतिरेचितः को याम इति तदप्तोर्यामस्याप्तोर्यामत्वं तस्मा एतानि स्तोत्राण्यवकल्पयांचकुरितीति । नित्यानां कर्मणां संस्थानां च मेद: संस्थाशब्दार्पश्च मत्कृतसंस्कासनमालायां मत्कृतीतोपयोग्युपोद्धातप्रकरणे व द्रष्टव्यः ।

उक्थ्येन पशुकामो यजेत ।

गुणषिकारास ते कामास्तेन सत्सु कामेष्देव मवन्ति नासत्सु कामेषु । गौतमैन तु गर्भाधानपुंसपनसीमन्तोनयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि चत्वारि वेद. प्रतानि स्नान सहधर्मचारिणीसंयोगः पञ्च महायज्ञा अष्टकाः पार्वणः श्राद्धं श्रावण्या- ग्रहायणी चैञ्याश्वयुनोति सप्त पाकयज्ञसंस्था अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातु- मस्यिान्याग्रयणेष्टिनिरूद्धपशुबन्धः सौत्रामणीति सप्त हविज्ञसंस्था अमिष्टोमोऽत्यग्नि- टोम उक्थ्यः षोडशी वाजायोऽतिरात्रोऽतोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वा- रिंशत्संस्कारा भष्टावात्मगुणा दया सर्वभूतेषु शान्तिरनसूया शौचमनायाप्तो माङ्गल्यम- कार्पण्यमस्यहेति यस्यैते चत्वारिंशसंस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यमा- मोतीति फलश्रवणात्काम्यता, यो तानसंस्कारान्न करोति स पापीयान्भवतीति दोष- श्रवणानित्यताऽप्येषामुक्ता । तेनैतेषां काम्यत्वं नित्यत्वं च ।

तस्याग्निष्टोमेन कल्पो व्याख्यातः ।

तस्योक्थ्यस्य। सत्र विशेषमाह-

पञ्चदशछदि सदः।

नियमविधिरयम् ।

क्रतुकरणꣳ हुत्वैतेनैव मन्त्रेण मध्यमे परिधावभ्यन्तरं लेपं निमार्ष्टि ।

-यमझे पृत्सु ममितिमन्त्रसाध्यो होमः ऋतुकरणसंज्ञकस्त हुत्वा । एतेनैव यमग्ने स्नु मामिति मन्त्रेणव।

ऐन्द्राग्नमुक्थ्ये द्वितीयꣳ सवनीयमालभते ।

द्वितीयवचनारसमम्युच्चयः सवनीयपश्वोरवगम्यते । उक्ष्याधिकारे पुनरुक्थ्यग्रहण मसमभ्युच्चयपक्षोऽप्यस्तीतिज्ञापनार्थम् । अत एवोक्तमापस्तम्न समभ्युश्चयवदेके समा. मनन्तीति । अयं च शालान्तरीयः पक्षः । खशाखायां तु वाजपेयप्रकरणे श्रुताकै. केन पशुनैकैकसंस्था प्रदर्शिता ।

तृतीयसवने धाराग्रहकाल आग्रयणं गृहीत्वोक्थ्यं गृह्णाति।

पष्टम् ।