पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७म०पटल:] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९५७ नाम ज्योतिष्टोमः प्रकी तोऽस्तीति संगिरन्ते ते प्रत्युक्ता भवन्ति । तस्यापीह ज्योति- होमसंस्थाधिकारवचनात्प्रकृत्यधिकाराचास्त्येव प्रकृतिभूतत्वम् । भरद्वा जेनाप्यत्र ज्योतिष्टोमं प्रकृत्य पञ्चैताः प्रकृतिसंस्था अग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्या- म इत्युक्त्वा यज्ञपुच्छमपिधायान्तत उपसंहृतं संतिष्ठते ज्योतिष्टोम इति । अतोऽप्य. स्त्येव प्रकृतिभूतो न्योतिष्टोमोऽप्तोर्याम इति । ननु गौतमाद्या आचार्याः सप्त संस्थाः सोमः स्योपदिशन्ति अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वानोयोऽतिरात्रोतोर्याम इति सप्त सोमयज्ञसंस्था इति । तासु चोत्तराः षडप्याद्यस्याग्निष्टोमस्य गुणविकार। एतत्केन विशेषणात्यग्निष्टोमवाजपेययोरनुपादानमिति चेन्न । प्रकृतिभूतानामेव ज्योतिष्टोमसंस्थाना- मत्रानुक्रमणस्याभिप्रेतत्वात् । न तु सोमसंस्थामात्रस्याग्निष्टोमगुणविकारमात्रस्य वा । तत्र न तावदत्यग्निष्टोमः कस्यचित्क्रताः प्रकृतिः । वाजपेयस्तु न प्रकृतिः । ज्योति- टोमः सर्वसप्तदशस्वाद्वाजपेयस्थ । अतो युक्तमेवानयोरनुपादानम् । तस्मादेवं सिद्धं पञ्चशाखोऽग्निष्टोमो ज्योतिष्टोम एत सर्वसामानां प्रकृतिरिति । तथा सर्वऋतूनां प्रकृति- रग्निष्टोम इत्येतदभिप्राय द्रष्टव्यम् । न चाग्निं व्यास्यास्यामः स उत्तरकत्वयं इति मत्रादुत्तरक्रत्वर्थत्वस्यामिविषये विधानेनादिग्निष्टोम उत्तरवेदिसिद्धः, आपस्तम्वेन परिमाषासूत्रेऽग्निष्टोम उत्तरवेदिरुतरेषु कनुष्वग्निरिति स्पष्ट व चनाचोक्थ्यादीनामग्निष्टी- मविकारत्वादुक्थ्यादिष्वप्यग्निचित्यानिषेधोऽस्विति वाच्यम् । गुणविकृतेन रूपेण सेषामनग्निष्टोगत्वादुत्तरकतुत्वाच । न चाग्निष्टोम उत्तरवेदिरित्यापस्तम्बसूत्रमपि पञ्च- शाखप्रकृत्यभिप्रायमुत्तोषु कतुष्विति नु तद्विकाराभिप्रायमिति वाच्यम् । अन्यत्र साय- स्केभ्यो वानपेयात्पडशिन इति षोडशिपयुदासानुपपत्तेः । न च षोडशिविकाराद्वाजपे- पादिति वाजपेयविशेषणतया षोडशीयोज्य(?) इति वाच्यम् । व्यभिचाराभावेन विशे. पणीयात् । संभवव्यभिचाराम्यां स्थाद्विशेषणमर्थवदित्यभियुक्तोक्तेः। न ह्यषोडाश. विकारोऽपि वाजपेयोऽस्ति येन तद्यवच्छेदाद्विशेषणमर्थवद्भवेत् । किमिदानीमुक्थ्या. दिशु लम्यत एवोत्तरवेदिः । मैवम् । सर्वास्वेव विकृतिषु लम्पते विकल्पेन । सप्तदशे प्रश्न एकादशे खण्डेऽपचितिकामोऽपचितिभ्यामुभयसामानौ भवतः पक्षिम्यां साग्निचि- स्याम्यामित्यत्र नियमदर्शनात् । अनग्नि कान्वा यज्ञातूनाहरेविति बौधायनोक्तेश्च । तस्मासिद्धमुक्थ्यादिष्वपि भवत्येव पक्षेऽग्निचित्येति । उक्थ्यपर्यायः सह संस्था यस्य स उक्थ्यः । षोडशेन स्तुतेन शस्त्रेण च संस्था यस्य स षोडशी । रात्रिमतीत्य संस्था यस्य सोऽतिरात्रः । यदानोत्तदप्तोर्यामस्याप्तोर्या मत्वमिन्युक्तमप्तोर्यामस्य निचिनम् । अथवाऽत: सोमः, आग्रयणादप्तुं प्रस्कन्दयतीति बौधायनीय दर्शनात्तस्यातिरिक्तयापनमस्मिन्नित्य. सोर्याम इति । एतदुदाइनं बौधायनेन-सोमो वा अगम तरिचमानमनपा यन्तो देवा १२१