पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाविरचितं मौतसूत्र-- [९नवमप्र-

9.7 अथ नवमप्रश्ने सप्तमः पटलः ।

उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकारा भवन्ति ।

"एवं तावत्सवयोतिष्टोम इति सूत्रकृत्प्रदर्शितज्योतिष्टोमत्वरूपन्यापकधर्मावच्छिन्न ज्योतिष्टोमावान्तरगतानिष्टोमस्वरूपन्याप्यधर्मावच्छिन्नाकान्ता सर्वकामोऽग्निष्टोम हत्या दिना सूत्रकारेणाग्निष्टोमशब्देन व्यवहताकाहाहीनसमूलप्रकृतिमताग्निष्टोमसंस्था व्याख्याता । इदानी संस्थान्तराणि व्याख्यायन्ते । तत्रेद तावद कन्यं किययोऽस्य संस्था इति । तिस्र इत्येकः पक्षश्चतख इत्यपरः पक्षः । तत्र त्रित्वे तापल्लिकानि यग्निष्टोमो जुहोति याक्थ्यः परिधी निमाष्टिं यद्यतिरात्रो यजुर्वदन्प्रपद्यत इति, पद्यनिष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत याक्थ्यः स्यादतिरानं कुर्वनिति, यावा दमिष्टोमेनोपामोति तावहुप.म.ति यावदुक्थ्येनोपाप्नोति तावदुपामांति यावदतिराने णोपामोति तावदुपामोतीत्यादि द्रष्टव्यम् । अथ चतुष्ट्येऽपि नाग्निष्टोमो नोक्थ्यो न षोडशी नातिरात्र इति एतद्वा अग्निष्टोम प्रथममुपयन्त्ययोक्थ्यमय षोडशिनमयाति- रात्रमिति । तानग्निष्टोमेन नाऽऽमोत्तानुक्थ्येन नाऽऽमोत्तान्पोडाशेना नाऽऽमोता. वात्रिया नाऽऽमोदित्यादि । द्रष्टव्यम् । तत्र कैश्चित्कल्पकास्त्रित्वकाल आश्रितः । यया लाट्यायनद्राह्मायणादिमिरुक्तं-स्वतन्त्रस्य ज्योतिष्टोमस्य संस्थाकल्पा अग्नि- ष्टोममुक्थ्यमतिरात्रमित्यादि अन्यैराचार्यस्तु चतस्र एताः संस्थाः प्रकृत्यधिकारेऽनु. क्रान्ता यथाऽऽश्वलायनादिनिः । एवं मतभेदे संप्लवमाने स्वमतेनाऽऽचार्यः प्रकृति- संस्था दर्शयति उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्वामिष्टोमस्य गुणविकारा भवन्ती- त्यनेन सूत्रेण । आपस्तम्बेनाप्येवम् । तत्रायमभिप्रायः सूत्रकारस्य--अग्निष्टोम एव तावत्सर्वसोमानां मौलिको प्रकृतिः । यथा च वक्ष्यति सप्तदशनने प्रथमे खण्डे सर्वक्रतुना प्रकृतिरनिष्टोम इति । संस्थान्तराणि तु दाक्षायणयज्ञादय इव . दर्शपूर्ण- मासयोस्तस्यैव गुणविकारमात्राणि भवन्ति न तु त्रिकटुकादिव कत्वन्तराणि अग्नि- ष्टोमो ज्योतिरादेमिष्टोमस्य प्रकृतिः । उक्थ्यो गवादेरुक्थ्यस्य । षोडशोच वानपेयादिषोडशिनः | अतिरात्रों विश्वजिदारतिरात्रस्य । अतोर्यामः सप्तदशे प्रश्ने द्वादशे खण्डे-अप्तोर्यामेण पशुकामो यस्मात्पशवः प्रवः भ्रशेरन्नित्यै- कादशिनाः पशवो भवन्तीति । एतस्यैव सवात्मकत्वं वक्ष्यति त्रयोदशे प्रश्ने त्रयोदशे सण्डे सवप्रकरणे व्याख्यातोऽप्तोर्याम इत्यनेन सूत्रेण । त्सवात्मकत्वमप्येतस्य । नामातिदेशमात्रमत्र । एवं च ये सर्वपृष्ठाः सर्व. स्तोमा विश्वजित्प्रकृतेरसोर्यामनाम्नो वैकृतातिरात्रविशेष एवं । अतो नाप्लायर्यामो सवप्रकरणा-