पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - प.पट] गोपीनाथमहकतज्योत्याच्याख्यासमेतम् । तानामेव यवाना सक्तयोः ग्रामाः । होमे विनियोक्ष्यमाणस्वात् । यदि साध्वसाधु मिश्रमिव यज्ञे चरितवानिति मन्यते तदा प्रदाव्ये वेधुपोषणेऽौः सक्तलौकिकामहु- यात् । श्रुतिरपि-यदि मिश्रमिव चोदनलिना सक्तपदाव्ये जुहुयादेष वा अमि. श्वानरो यत्प्रदाव्यः स एवैनर स्वदयतीति । अत्राऽऽपस्तम्बेन विशेष उक्त:--हो विधान्यामित्युक्तमिति । योऽवक्सिंवत्सरादात्मनः शुभाशुभे जिज्ञासते तस्यायमयज्ञ- संयुक्तः कलाः क्रमप्राप्तो ब्राह्मणस्पः प्रदश्यत इत्येतस्याऽऽपस्तम्बसूत्रस्यार्थः । उक्त बाह्मण इति शेषः । तच्च ब्राह्मणम् -अह्नां. विधान्यांमेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपेद्यदि दहति पुण्यप्तमं भवति यदि न दहति पापंसमभेतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्धसत्रमुपयन्तीति । तत्रैकाष्टकां स्वयमेव गृह्ये वक्ष्यति-भष्टका व्याख्यास्यामो माध्याः पौर्णमास्या योऽपरपक्षस्तस्थाष्टमीमेकाष्टके. त्याचक्षत इति । अष्ट का नाम नित्यः पितृकार्यसमुदायस्तं व्याख्यास्यामः । मघाभिः प्रायेणोपयुज्यते सा माघी पौर्णमासी माघमासस्य पौर्णमासीत्यर्थः । तस्याः समीपे योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षत भाचार्याः। एकशब्दः प्रधानवाची । एका प्रधानाऽटका । कपुरुष इत्यत्र प्रधानपुरुष उच्यते । किमपेक्ष्य प्राधान्यमिति घेदुच्यते-हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणां याश्चतस्रोऽष्टम्यस्ताः सर्वा इष्ट कास्ता अपेक्ष्य । किमर्थमेतद्वचनं तस्याः पूर्वेधुरुत्तरेयश्च कर्मविधानार्थम् । यद्येवं तस्य सप्तम्यामनराधैरित्येव वक्तव्यम् । एवं तर्हि कालसंयोगादष्टकाशब्दः कर्मणीदमेव चाष्ट कादीनां प्राधान्यमिति ज्ञापनार्यम् । किमतस्य ज्ञापने प्रयोजन समाख्याप्सामा स्तस्विम्यष्टकाविच्छातः क्रिया स्यादस्यास्तु प्राधान्यानियतता च । एकाष्टकार्या दोलेरनिति एकाष्टकायां क्रयः संपद्यत इति च । अत्राप्यस्याः संप्रत्यय इत्येतदर्थ- मेतस्या एकाष्टकाया एवं विशेषणमद्धां विधान्यामिति । सा हि संवत्सरस्याहानि विदधाति प्रक्रमयति । क संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरनिति श्रुतेः। तस्यां प्रातश्चतुःशरावहिपिष्टसमितमपूपं पक्वाारसात्कृत्वा तेनारण्ये कथं संद- हेस चेदपूपः प्रदीप्तो दहति कथं तदा पुण्यप्तमं शुभं भविष्यतीति विद्यात् । विपर्यये खशममिति । एवमृषयः पुरा परीक्ष्य दीर्घसनेष्वेव दीक्षयन्तीति ।

पृथगरणीष्वग्नीन्समारोपयते प्राजिहितं गार्हपत्यं दक्षिणाग्निꣳ शालामुखीयं गतश्रियस्तृतीयम् ।

गतश्रियस्तृतीयमित्यनेनाऽऽहवनीयानसत्व एवेदमिति बोध्यते । समारोपयत इत्यनेनाऽऽत्मसमारोपोऽप्यत्राथिमतः । मापस्तम्बोक्तिवदुत्तरत्र निर्मध्येत्यवचनात् । M गच मन्येस।