पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ [१०पटलः] गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् । ९५३ कपालं निर्वपस्यनुमत्यै घरु राकायै चार सिनीवाल्यै चर कुक चलमित्यत्र यया समाग्नातं सत्यः ।

सोमस्थालीष्वेते चरवः पयसि श्रप्यन्ते ।

पात्रे द्वादशकपालः पुरोडाशः । आम्रपणस्थाल्यामनुमत्यै चरुः । उक्थ्यस्थाल्यो राकायै बरुः । आदित्यस्थाल्यां सिनीवाल्यै चरुः । वस्याल्यां कुरे चरित्यर्थः ।

अनूबन्ध्यायाः पशुपुरोडाशस्य देविकाहविषां च समानꣳ स्विष्टकृदिडम् ।

सष्टम्।

मैत्रावरुणीं पुरोनुवाक्यामन्वाह ।

स्पष्टम् । मैत्रावरुणी पुरोनुवाक्यामन्याहेतिवचनं प्रकृतावेकवानन्या त्रित्वप. सस्तु भनन्तरप्रदशितविकृतिविषय एवेतिज्ञापनार्थम् ।

संप्रैषश्च भवति ।

अग्नीषोमीय विकृतित्वमेव न तु स्त्रीत्वसामान्यमादाय सरस्वतीविकृतित्वमितिज्ञाप- नायेदं सूत्रम् । सोर्निव श्वेता वशा अनूबन्ध्या भवन्ति पञ्चदश वेत्यश्वमेधे पा भनूबन्ध्यास्तास्वपि अनूवन्ध्यानामातिदेशात्तास्वप्यतोऽतिदेशात्तत्रापि संप्रेषी मवति । एवं सास्वघ्यन बन्ध्यासु ।

अनूयाजान्ते स्वरुं जुहोति हृदयशूलेन चरति यथा पुरस्तात् ।

परिधिप्रहरणोपलक्षणमिदम् ।

मैत्रावरुणीमामिक्षामेकेऽनूबन्ध्यायाः स्थाने समामनन्ति हविराहुतिप्रभृति ॥ १६ ॥ इडान्ता संतिष्ठते ।

स्थान इत्यनेनानूबन्ध्याकार्यपादनमामिक्षया क्रियतेऽस्पत्वेऽप्येतस्याऽऽमिक्षाकर्मण इति सूच्यते । कलौ गवालम्भस्य- अमिहोत्रं गवालम्भ संन्यासं पलपैतृकम् । देवराच सुतोस्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति गवालम्भनस्य निषेधनादामिक्षायाग एव । स्थानशब्दस्वारस्यादेतस्पाः प्रतिनिधित्वं नास्ति । हविरातिप्रभृति प्रधानप्रभृतोडान्ता भवतीत्यर्थः । स्थाऽन्तः समाप्तिर्यस्याः सेडान्ता । इडान्तेत्यनेनैव संस्थायां सिद्धायां पुनः संतिछत इविवचनं प्रतिपत्तिकर्मणाऽपि संस्थाऽऽवश्यकीतियोतनार्थम् । तेन बानिनयागस्य मिष्पन्नद्रव्य- प्रतिपत्तिरूपत्वाकर्तव्यता सिद्धा मवति । तथा च मरद्वाजः-निष्पन्ने द्रव्ये न कर्मकोप इति । आश्वलायनोऽपि आज्यभागप्रभृति वानिनान्तेति । हविराहुतिप्रमृती- M .