पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्पाषाढविरचितं श्रौतसूत्र- [९नवमप्र-

तिस्रो वा द्विरूपां मैत्रावरुणीं बहुरूपां वैश्वदेवीꣳ शितिपृष्ठां बार्हस्पत्यामिति ।

द्विरुपा द्विवर्णा मैत्रावरुणी । पहरूपांऽनेकवर्मा वैश्वदेवी । शितिपृष्ठा श्वेतपृष्ठा बार्हस्पत्या एवं तिस्त्रः । शितिपृष्ठायां द्विरूपत्वेऽपि पृष्ठे श्वेतवर्णसत्त्वं. नियतमिति द्विरूपवशातो विशेषः । इतिशब्दो बार्हस्पत्यानुबन्ध्याविषये प्रकारान्तरमप्यस्तीति. ज्ञापनार्थम् । तेनाऽऽपस्तम्बोक्तो रोहिणो बार्हस्पत्येति रोहितवर्णोऽपि पक्षे सिद्धो 1 भवति ।

उपाꣳशु मध्यतो वैश्वदेव्या प्रचरत्याश्रुतप्रत्याश्रुते अप्युपाꣳशु भवत उच्चैरितराभ्याम् ।

यदि मध्यतस्तदैव वैश्वदेव्या उपांशुत्वं नाऽऽावन्ततो वा । तेनाऽऽदावन्ते चाऽपि यागपक्षोऽस्तीति अवगम्यते । अन्यत्र प्रवरसंवादाश्रावणसंप्रेषेभ्य इति सूत्रा. स्माप्तस्याऽऽश्रावणस्योच्चैष्ट्रस्यानेन बाधः । आश्रावणग्रहणमस्मिन्मत्रे प्रत्याश्रावणोप- लक्षणम् । अपिशब्दासप्रैषा अप्युपाशु मान्तीतिसूचनार्थम् । परप्रत्यायनं तु हस्ताङ्गुलिस्फोटनाद्युपायेन सूत्रकृविधानबलादनन्यगतिकत्वाचेदं कल्प्यते : इतराभ्यां मैत्रावरुणीचार्हस्पत्याभ्याम् । अनियमशङ्काव्यावृत्त्यर्थमिदं वचनम् । अनबन्ध्यात्रि- स्वपक्ष एवं विकृतिविशेष एवं समावेश इत्याहाऽऽपस्तम्बः-ता न सर्वत्राऽऽलभन्ते वाजपेये सजसूये सत्रे पहले सर्ववेदसे वेति ! अन्यश्च विशेषोऽस्मिन्पक्षे तत्रैवोक्त:-यः कामयेत सो मे यज्ञः स्यात्सरस इति स एतास्तिस्रोऽनबन्ध्या आलमैतेति । अनेन तु कामेन सर्वत्राऽऽलम्भः । सरसो वीर्यवान् । प्रस्तरस्यैवाऽ हरणं बर्हिषः कल्पेनात्र । यपरशनास्वरुद्ददयशूलानां प्रयोगामावः । उत्तरदिदेश एव पाशुकाज्यग्राणम् । अमे मयनाभावात् । पुंलिङ्गशब्देषु स्त्रीलिङ्गेनोहः सर्वमन्त्रेषु । मित्रावरुणाम्यां मोर्वपाया भेदसोऽनुहि । मित्रावरुणाम्यां गोपाया मेदसः प्रेष्येत्यूहः । मित्रावरुणाभ्यां गोः पुरोडाशस्यानुहि । मित्रावरुणाभ्यां गोः पुरोडाशस्य प्रेष्य । मित्रावरुणाम्या गोर्हविषोऽनुशहि । मित्रावरुणाभ्यां गोहविषः प्रेष्यति प्रैषाः । गोशब्दानन्तरं सर्वत्र पशाशब्दो वा प्रेषेषु ।

अनुबन्ध्यायाः पशुपुरोडाशं निरू(रु)प्य दैविकानि हवीꣳष्यनुनिर्वपति ।

देविकानामिमानि दैविकानि देविकावदेवतासंवन्धीनीत्यर्थः ।

धात्रे पुरोडाशं द्वादशकपालं निर्वपतीति यथा समाम्नातम् ।

धाने पुरोडाशं द्वादशकपालं निर्वपत्यनुमत्यै चरुः राकायै चरु सिनावास्ये बरं कुबै चरुमित्येतानि पञ्च । पञ्चेति स्पष्टमेवापठदापस्तम्बः । धात्रे पुरोडाशं द्वारस- .