पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४२ सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्र-

अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ति ।

उदकान्तं गत्वोदकाभिमुखास्तिष्ठन्ति सर्व ।

अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति ।

अपः प्रगाह्यापो विलोडय । तिष्ठन्तोऽवमधेनः चरन्तीत्यनेनाऽऽघारादावाक्रमण- प्रत्याक्रमणयोनिवृत्तिः क्रियते । दक्षिणतो ब्रह्मा यजमानः पत्नी च ! उत्तरत आग्नीध्रः पश्चाद्धोता मध्ये हवोषि पात्रान्तरस्थानि केनचिद्धृतानि उच्चे मञ्चे वाऽऽसन्या वा स्थापयेत् । अपामवलोडनं सर्वेषाम् । होताऽनामन्त्रित एव बहिस्तूणीमाचम्य निवांती. मत्वा देवा यो अमु महिम इत्याचम्य यज्ञोपवीतो भूत्वा पुनराचम्य, अमिष्ठितो वरुणस्य पाशः, उदकान्तमभितिष्ठते । ततोऽपे ऽवलोड्य तिष्ठन्नवभथे न चरति ।

ओढासु देवतासूदकमुपवाज्य स्रुवाघारमाघार्याग्नीदुदकं त्रिः संमृड्ढीति संप्रेष्यति ।

ओढासु आवाहितासु देवतामु सतीषु । इदं याजुषहौत्रे । ओढासु देवतास्विति- सूत्राद्धोत्रा देवतावाहनं कर्तव्यम् । अग्निमग्न आ३० सोममा ३ • वरुणमा ३ . देवार आज्यपा५ आ० अग्नीवरुणौ स्विष्ट कृतावा : ३ : । ओढामु देवतास्वितिसूत्रा- यावत्यो देवतास्तासां केवलावाहनमात्र कार्य न तु निगदशेषपठनम् । उदकं वेदे- नोषवाज्य । अदृष्टार्थमिदमुपवाजनम् । नुनाघारमावार्य ध्रुवामाप्याययति । इदं धुवाप्यायनं धुवां वै रिच्यमानामितिनिषेधस्य प्राबल्यात् । अग्नीदुदकं त्रिः समृड्ढीति संप्रेष्यत्यध्वर्युः । ततः संप्रेषित आग्नीध्र उहितेन मन्त्रेणोदकं प्रामस्थं त्रिः समाष्टिं । स चोह इत्थम् - उदक वाजजिद्वानं त्वा सरिष्यद्वाज जेष्यद्वानि वाजजिद्वाजनित्यायै संभाजयुदकमन्नादमनायायति।

संमृष्टेऽप्सु तृणं प्रास्य ।

संमृष्ट इत्यनेन संमार्गः सूच्यते । संमृष्ट इति भूतनिर्देशान्समार्गोत्तरमप्सु प्रासन ममृष्टे. विहितेनोहितेनाऽऽग्नीधेण संमृष्ट उदक इत्यर्थः । अत्राग्निसंमार्जनानामभावात्त. रस्थाने परिभोननीयदर्भान्स्पयेन सह गृहीत्वा तैः सह स्पयन समान करोति । अत्र भरद्वाजेनोक्तम् --चौद्यमाने कर्मणि द्रव्यमुत्पादयेद्यथा गृहमेधीयेऽग्निसंमार्जनानोति । गृहमेधीय इत्यवभृयोपसदादीनामग्निसंमाननामाववतामुपलक्षणम् । आग्नीधेण समा. गै कृत आहवनीयदेशं सलक्ष्याप्सु तृणं प्रास्यति । अस्मिंस्तृणे सर्वा आहुतयो होतव्याः । बर्हिरभिजहोत्याहुतींना प्रतिष्ि प्रतिष्ठित्या अथो अग्निवत्येव जुहोतीति श्रुतेः । भुवनमसि विप्रथस्त्रीदक यष्ट्रिां नम इत्यग्निशब्दस्थान उद कशब्दस्योहः । अत्र- त्यानिशब्दस्याऽऽहवतीयपरत्वादत्राऽऽहवनीयामावादुदकस्य. तत्स्थानीयत्वात् । यष्ट. शब्दस्य तद्विशेषणत्वादुदकशब्दस्य नपुंसकलिङ्कत्वादेतदनुरोधेन विशेषणीभूतो यष्ट.