पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४३ . . ५५०पटलः ]. गोपीनाथभट्टकृतज्योत्स्नाण्याख्यासमेतम् । शब्दोऽपि नपुंसकलिङ्गः कार्यः । सप्रथा नमो देवेभ्य इति मन्त्रपक्षे तु सप्रथों ममो इत्यूहः । सपका इति शब्दः सान्तः । तस्योदकविशपणत्वे संप्रथ इति नपुं. सकलिङ्गकत्वम् । स्वधा पितृभ्यः । मुद्दे ह्यग्निस्त्वा० उपभृदेहि देवस्त्वा० सुयमें मे० अग्नाविष्णू इति नास्ति । वैदेरमावेन तत्प्रयुक्तस्याऽऽक्रमणस्य तत्संबन्धिमन्त्रस्य चा- भाकः । विष्णोः स्थानमसीति नास्ति । अतिक्रमणाभावात् । अवस्थानस्य तसंबन्धि- मन्त्रस्य चाभावः । अन्तर्वेदि दक्षिणं पादमित्यादि लुप्यते वेदेरभावात् ।

अग्नेरनीकमप आविवेशेति स्रुच्यमाघारयति ।

स्रुच्यं त्रुक्साध्य । अत्रत्याग्निशब्दस्यज्यमानदेवप्रकाशकत्वानोहः । हुत्वाऽनु. आणिति । वृहद्भा इति चुचमुद्गृह्णाति । पाहि मान इति नास्ति प्रत्याक्रमणाभायात् । अग्नय इदमिति त्यागः । वागस्याऽऽशेयीत्यूहः । समक्तम० उन्नीतर रायः सुवीराय स्वाहा । यज्ञेन० सादयित्वा नुचौ । इध्मसनहनस्थाने समागतृणानि स्पय उपसं- गृह्य क इदमध्व • क इदमझी ब्रह्मन्प्रवरायाऽऽश्नावयिष्यामि । वाचस्प. ओ३. माना३ • आ ३ श्रा३ ० अस्तु • तिष्ठ होतरिति प्रयोगक्रमः ।

यथोपसत्स्वेवं प्रवरं प्रवृणीते ॥ १३ ॥ तिष्ठेत्येतावान्प्रवरः।

सौद होतरित्युपसत्सु इति तस्यात्र बाधितत्त्वात्तिष्ठेनि विशेषः । अग्निदेवो होते. त्यादिमानुष इत्यन्तस्य लोपः । नच प्रवरलोपे प्रवरार्थस्यावस्थानादेलोपः स्यादिति वाच्यम् । तिछेत्येतावान्प्रवर इत्यनेनैताशप्रवरसत्त्ववोधनेन तदङ्गभूतानामवस्थानादी- नामपि बोधनात् । देवाः पितर इत्यारभ्य मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्येतस्मा- माग्यो मन्त्रभागस्तस्य यस्यर्षेरहमस्मि तं नान्तरेमी त्यर्थकाद्यस्यास्मि न तमन्तस्मीति- 'लिङ्गादृष्युत्कीर्तनविशिष्टप्रवर संबन्धित प्रतीयते । प्रकृते • तादृशप्रवराभावादतस्य मन्त्रभागस्य लोपो युक्त एव । तिष्ठेत्येतावत एव शब्दस्य सूत्रकृता प्रवस्त्वैन्यवहारी- अवरत्व सिद्धं, सिद्धे च प्रवस्त्वे तस्य फलजनकत्वमपि । एवं च प्रवरसंबन्धि- फलयाचनार्थों यावानमन्त्रभागोऽत्राबाधितस्वावत' 'एव नपो मां देवेष्वाश्रावयाऽऽयुपे वर्चत इत्येतस्य कर्तव्य एव । होताऽग्निता वेत्व देवता । घृतव यान् ।

अपबर्हिषः प्रयाजान्यजति ।

अध्वर्यु तवतीमध्वयों खुघमास्यस्वेत्युच्यमाने जहफ्भूतानादायापहिषः प्रयागान् यजति । प्रयाजाङ्गत्वात्नुमादापनम् । यनं० पृथिवी हाता० वक्ता । अपगतो बहिः प्रयाजो येभ्यस्ते प्रयाजा अपवर्हिषः । बहिन चत्वारः प्रयाजा भवन्तीत्यर्थः ।

नोपभृतꣳ समानयते।

प्रयाजेषु नोपमृत५ समानयते । एतस्य बहिरर्थत्वात्प्रकृते तस्यामावात् । एत. स्मादेव ज्ञायतें वहिरर्थमेव समानयनं न स्वाहाकारार्थमपि । अतः स्वाहाकारार्थ, .3