पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. । [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ९६९

निर्वपणकाले वारुणमेककपालं निर्वपति ।

संविशन्तां दक्षाय वा. वेषाय. प्रत्युष्टं० यजमान हनिनिर्वस्यामीत्यादि मुच्योप्यस्यन्तं माति । निर्मपणकाल इत्यनेन संविशन्तामित्यादिसत्त्वं सूचितम् । वरुणाय जुष्टं निपामीति वारुणमेककपालं निपति । वरुण हव्य रसव । वरु. णाय यो जुष्टं प्रोक्षामोति । शुन्धवमिति पात्रप्रोक्षणं कृष्णाजिनादानादि अव्यवकि- रन्तीति भेषान्तं कर्म प्राकृतं तन्त्रं वचनामावेऽपि प्राप्यते । अन्यथतद्विना हविष एवासिद्धेः । मदन्त्यधिश्रयणम् । प्रथमेन मन्त्रेणैव पुरोडाशार्थककपालोपधानम् । निर्दग्ध० भृगुणामङ्गिरसां तपसा तप्यस्व । अङ्गाराध्यूहनं पात्रोनिष्ट पनादि पिष्टोस्प- वनान्तम् ।

यजुरुत्पूताभिः संयौति ।

यस्मिन्कस्मिंश्चित्पात्रे शुद्धा आ गृहीत्वा देवो वः सवितति पच्छः पठितगायत्र्यात्म. केन मन्त्रेण सकृन्मन्त्रेण द्विस्तूष्णीमित्येवंरीत्योत्पूर्ण ताभ्यः सुवेण गृहीत्वा समाप इति पिष्टं मिप्रयतीत्यर्थः । अद्भ्यः परिप्रजाताः स्थेत्यादि । न विभागो न निर्देशः । अर्थलो. पात् । यजुरुत्पूनस्वविधानप्रयोजनं सबनी यनिर्वापरकरणे प्रर्शितमेव ततो द्रष्टव्यम् ।

अभिवासित आप्यलेपं निनीय संप्रैषेण प्रतिपद्यते।

अभिवासितशब्देन वेदेन साकारं भस्माध्यूहनमनिवासनमुच्यते । अविदहन्तः अपयतेतिप्रेषनिवृत्तिरनेन क्रियते । श्रेषं विनैवात्राविदाहविशिष्टश्रपणं कर्तव्यम् । आप्यले निनीतिवचनं महावेदेरास्तृतत्वानिवृत्तिराशङ्किता स्यात्तनिवृत्त्यर्थम् । तूष्णीमेव स्यमादाय संप्रेषेण प्रतिपद्यते । आप्यलेपनिनयनोत्तरं संप्रेष एव नाsss. स्तम्बोक्ता वेदिरितिप्रदर्शनार्थो त्यप्प्रत्ययः ।

यदन्यदिध्माबर्हिषः पत्नीसंहनाच्च तत्संप्रेष्यति ।

यत्र स्तम्बयजुर्हरणं तत्रैव स्फ्यादानं समन्त्रकं नान्यत्र तस्य तदङ्गत्वात् । तत्र प्रेष एतत्सूत्रात्प्रोक्षणीरासादय स्रुवं च सुचश्व संमृड्ढ्यान्यनोदेहीत्येतावान्देषोऽत्र भवति । यद्यपि प्रोक्षण्यासादनस्य दृष्टार्थता नात्र तथाऽप्यदृष्टार्थ सादनं कर्तव्यमेव । इध्मबर्हिषः पत्नीसनहनाच्चान्यत्वात् । ततोऽग्निहोत्रहवण्यां पवित्रान्तहितायामप मनोयत्यादिनाऽयं परिमृशतीत्यन्ते निशिताः स्थेत्यादि दिवः शिल्पमित्यन्तं करोति । परिभोननीयदर्भानुदुम्बरशाखां चाऽऽदाय तूष्णीं निष्टप्य तूष्णीं जुहूवसंमृन्य पुननि- टप्य प्राक्ष्य सुचां समोपे निदधाति । तूष्णीं संमार्गानग्नौ प्रहरति । वक्ष्यमाणसूत्रादिदं प्राप्यते । न प्राशिवसंमार्गः । सस्यैवाभावात् ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा प्रतिहृत्य गार्हपत्य आज्यानि गृह्णाति ।

पूषा ते विलं. विष्यत्वित्यादि यत्नागाज्यग्रहणात्कर्म . तत्कृत्वाऽऽज्यं गार्हपत्य-