पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४५० पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । भयोक्त्र एवाझलौ पूर्णपात्रानयनं सोमस्य फलीकरणहोमः सारस्वतहोमादि । उक- श्वायमों भरदानेन- 1- समानमा समिष्ट यजुष इति ।

यं कामयेत प्रमायुकः स्यादिति स्रुवेण तस्य जिह्मस्तिष्ठꣳस्तूष्णीं प्रह्वो वा ।

समिष्ट यजुमे यं द्वेष्यं प्रमायुकः सद्योमरणशीलः स्यादिति यो यजमानः काम- येत तस्यैतादृश कामवतो यजमानस्य प्रयोगे सुवेण जिह्मः कुटिलाङ्गस्तिष्ठन्नित्यर्थः । कामनाविषये नुवो निह्मता च विधीयते । तूष्णीमित्यनेन मन्त्रेषु मानसिकत्वं विधी- यत उपांशुता बाधित्वा । प्रहो वेत्यनेन पक्षे प्रहृता विधीयते । निह्म इत्यनेन तिर्यविक्रता प्रल इत्यनेन पृष्ठवक्रतेत्यनयों दः । अन्यत्स्पष्टम् । अत्र बहिषो नानु- प्रहरणम् । वेदिमुपोषतीत्यनेन विशेषप्रतिपत्तेरने विधास्यमानत्वात् , हृदयशूलचर्यातः प्रापशुवत् । अध्वर्योर्यज्ञविमोकः । यां घौ स्थालीमिति सौम्यस्थात्रीविमोकमत्र केचिदिच्छन्ति तन्न विमुक्तत्वात्तस्याः पूर्वमेव । प्रासङ्गिकं च नोत्कर्षेदसंयोगादिति न्यायात् ।

इदं तृतीयꣳ सवनं कवीनामिति सꣳस्थिते जुहोति ।

संस्थितवचनात्समिष्टयजुषः परमपि कर्मशेषः समापनीय एव । अनुबन्ध्यामा हृदयशूलोद्वासनादि यूपोपस्थानान्तं समानं ब्राह्मणतर्पणम् । ततः सोमप्रायश्चित्तानि मोमस्कन्दनप्रयुक्तानि प्रायश्चित्तानि अन्यान्यपि यथानिमित्तं शास्त्रान्तरोक्तानि प्राय- श्चित्तानि चात्र कर्तव्यानि सवनाइनेः पूर्वम् । व्याख्या तु प्रातःसवनवदेवात्रापि ।

प्रशास्तः प्रसुवेति संप्रेष्यति सर्पतेत्याह प्रशास्ता संतिष्ठते तृतीयसवनम् ॥ १२॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने चतुर्थः पटलः ।


इदमपि व्याख्यातं प्रातःसवन एव । इत्योकोपाइश्रीमदग्निष्टोमयाजिसाहस्रानियुक्तबाजपेययाजिसर्वतोमुखपा- जिद्विसाहस्राग्नियुक्तपौण्डरीकया जिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापांढहिरण्यकशिसू. वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवम- मनस्य चतुर्थः पटलः ।। ४ ।। V