पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T ३ - [च.० पटर:] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९३५ मनं होता, उन्नेता, अन्ये च । एते सर्वेऽपि हारियोजनगतस्यः सोमस्य पात्रान्तरे धानाभिः सह समान्मागान्कृत्क्त्यर्थः । प्रतिः सांमुख्यार्थः । उन्नेतरुपह्वयस्वेति सर्वेऽप्युन्नेतारमुपहूयेष्टयजुषस्ते देवसोमेति मन्त्रेण चिश्चिषाकारं चिश्चिषां कृत्वा कृत्वे. त्यर्थः । चिश्चिषति शब्दानुकारस्तथा शब्दं कृत्वा धानाम्यो रसं हृदयं ममयन्ति रसमात्र निगिरन्ति ।

संदश्यासंभिन्दन्तो धानानां निम्नानि कुर्वन्तो निरवधयन्तः ।

संद(द)श्य धाना असंभिन्दन्तश्च धाना भेदनं तासामकुर्वन्तः । दन्तैर्धानामु चिपि. टाकास्तामात्रं कृत्वा निम्नानि धानानां स्थूलप्रदेशे निम्नानि कुर्वन्तः । स्थूलप्रदेशे निम्नः भानाः कुर्वन्त इति यावत् । निरकधयन्तस्ताम्यो स्सं निष्कृष्य पिबन्त इत्यर्थः ।

आपूर्याः स्थाऽऽ मा पूरयतेत्युत्तरवेद्यां धाना निष्ठीव्योपवपन्ति रय्यै त्वा पोषाय त्वेति वा ।

निष्कृष्टरसा पाना उत्तरवेदिसमीपे निष्ठीव्य थूत्कृत्य वपन्तीत्यर्थः । आपूर्या इत्य- नेन रम्यै स्वेति विकल्पते । अत्राऽऽपस्तम्बेनाऽऽचमनमुक्तम्-तत आचामन्तीति । भानामक्षणेनोच्छिष्टत्वादिति भावः ।

दधिक्राव्णो अकारिषमित्याग्नीध्रागारे दधिद्रप्सान्भक्षयन्तिः ।

इप्सशब्देन दध्न उपरितनो घनीभूतॊऽश उच्यते ।

एकधनपरिशेषान्यथाचमसं व्यासिच्य हरिणीर्दूर्वाः संप्लोम्नाय्य तीव्रीकृत्य रसं जनयित्वाऽप्सु धौतस्य सोमदेवत इति रसमवघ्रेण भक्षयित्वा चात्वालेवनयन्ति ।

एकवनानां परिशेषास्तान्सश्चिमसेषु क्रमेण निक्षिप्य तेषु हरिणीहस्तिा दूर्वाः संप्लोम्नाय्य मर्दयित्वा तांत्रीकृत्य दूरिसनापां लक्ष्गीकरणं तीव्रीकरणं रसं दूरिस मनायित्वोत्पादयित्वा तं रसमप्स. धौतस्येति मन्त्रेणावगावनिवेग मक्षयित्वा चास्या- लेऽवनयन्ति चमसिनः । यथाचमसं व्यासिच्येत्यनेन चमसिनामवेदं कर्म नान्येषामा. मसिनामध्वर्यादीनामिति मम्यते । अपरेण चात्वालमास्तावे वेति भक्षणदेश. भापस्त- मोनोकः।

यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते ॥ ११ ॥

धमसिनोऽचमसिनश्च । एकैवात्र मिन्दा । एकवचनात् । क.ग. ब. ज.ब.क. संदरश्या । क.ज.स.म. द. निरिव।।ग प.ज.स. म. द. गीर्वाः । ५. प. ज. स. म. 'माय ती।५ ग. प. 'वेनेति ।