पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 - a ११२ सत्यापाढविरचितं श्रौतसूर्व- [समप्रभे-

विश्वस्य ते विश्वावतो वृष्णियावत इत्युद्गात्रा पत्नीꣳ संख्यापयति ।

प्रेषान्नेष्टाऽत्र कर्ता।

अगन्देवान्यज्ञ इति पत्नी दक्षिणमूरूं नग्नंकृत्य वङ्क्षणानाविष्कृत्य ।

दक्षिणमूरुं न कृत्याचे ढापनं कृतयः । उत्पधिोक्षगत व संधये ऽत्र बहवः । अतो बहुवचनम् । आधिकरणं प्ररटे करण । अत्राऽऽतम्ले रे गामा एतस्या- प्राकट्यायोपाय उक्तः- उगरि दामादा वक्ष ग'नाविष्कारह मुरूपन्याः प्रमा जायत इति विज्ञायत इति । यथे रुचिssai: स्यात्तथे गेद्वासस्तथा कृते सति अहातमुखो,, अम्लानमुखी, अस्याः पत्न्यः पाना जायन एवं को सतीत्यर्थः ।

स्वाहाकृता: समुद्रेष्ठा इत्यभ्यन्तरमूरोरुदीची पत्नी पन्नेजनीरूरुणोपप्रवर्तयति ।।

उसीची, उदाखे, ऊरुगा दलिगेना दामने । पननीय उपगति प्रमा न्तरं गमयति । अत्र पक्षारमाहा5514 रिगिदित्येक इति । ओरेव वा हस्तेन प्रवर्तयति न तु न गमन्तरतो गायीत्यर्थः ।

संख्यापनमुपप्रवर्तनं च: ऽऽ तृतीयस्याः स्तोत्रीयायाः क्रियते ।

तृतीया स्तोत्रीया प्रथमपर्यायवन्धिन्येव । अग्र उत्तमायां स्तोत्रीयायामिति उत्तमवचनापत्र प्रथमपर्यायसंबन्धिन्येव तृतीया स्तोत्रीया छन्दोगसूत्रे द्रष्टव्या । अत्राऽऽभिविधौ । तृतीयस्तोत्रपतमि यर्थः । अर्थः पयः । इई पत्नीसंस्कारका स्प्रतिपत्त्यावर्तते । एकस्यां पत्न्यां रनम्नलाग पन्ने मनीग्रहणस्य तसंबद्धकर्मणां च लोपः। आनिमारुतशस्त्रे विशेषमाहऽऽास्तम्बः-- अमग्रमाग्निमारुतं प्रनिगृगातीति । अम्बग्रं त्वरितम् । आश्वलायने ऽपि स्वम्पप्रमानिमारुतमिति । सुशदादतित्वरितम् । आपस्तम्बेनान्योऽपि विशेषाऽत्रोक्त ---आपो हि छा मयोभुन इत्यभिज्ञायापो विषि- अन्धतिगृणातीति । अपोऽवस्कन्दयन्प्रतिगृणात्यापोहिष्ठीये तृच इत्यर्थः । आश्वला- यन:-आपोहि छनि तिम्रो वियतमप उपम्पृशन्नन्वारब्धेवपावृतशिरस्क इति ।

स्वादुष्किलायं मधुमाꣳ उतायमित्येतस्याꣳ शस्यमानायामुभयतीमोदं प्रतिगृणाति मदामोद इव मोदामोद इवेत्याहावादूर्ध्वं व्याहावात्सिद्धः प्रतिगरः ।

एतस्यां शस्यमानायामिति सप्तमी पञ्चम्य । तेनैतस्याः शस्यमानाया आरम्पत्यों भवति । एतस्या ऋच आरभ्योभयतोमोदः प्रतिगरः । मदामोद इवर योदामोद इत्युपयरूपप्रतिंगरेऽपि - मोदशब्दादुपयतोमोदत्वं प्रतिमरस्य । अयमुभयतामोदः प्रतिगर : आ, आहावात्स्वादुष्किलीयासंबन्धिमध्यातनाहावपर्यन्तम् । . स्वादुष्किली यान्तिमाहावो व्याहार उच्यते । व्याहावादित्यनन्तरं पूर्वतनस्यो शब्द ..