पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 १०पटलः] . गोपीनाथमहकृतज्योस्लाव्यारवासमेतम् । अग्नीनेष्टुरुपस्थमासीदत्यस्यार्थमाह-

अन्तरा नेष्टारं धिष्णियं चाऽऽग्नीध्रो व्यवसृप्य भक्षयत्युपस्थे वा नेष्टुरासीनो नोपस्थ आसीत यद्युपस्थ आसीत क्लीबः स्यात् ।

व्यवसृप्य प्रविश्योपविश्य भक्षयति उपस्थ आसानो वा । नेष्टुरुषस्थ आमौनो पा मक्षयति । ननु पूर्व नेष्टुरुपस्थमामीत्युक्तमिदानीं तु नोपाध आसीनेत्युच्यते तकथ. मेतत्पूर्वविरुद्धंमुच्यते । सत्यमुभयं दुर्घटम् । अत एक विरोधाद्विकपः कृतः सूत्रकृता । अनीन्नेषुरुपस्थपापीदेस्योपस्थमिति द्विनीया सप्तम्यर्थे । इदं च सूत्रकृतैव प्रदर्शित । मुपस्थे वेतिसप्तम्यन्तनिशेिन । अन्तरा नेष्टारं विष्णियं चाऽऽग्नीध्रो व्यवसूप्येत्यनेन सामीप्यमुच्यते । अमीनेष्टुरुपस्थमासीदेस्यत्र यदा नोपस्थ मासीत सदाऽमीनेष्टुरुप. स्थमासोदेति संषांशस्य लोप इति केचित् । सामीप्यार्थकस्वमादायापि सप्तभ्युपपद्यत एवेति न छोप इत्यन्ये । क्लोषः षण्दः ।

होतृचमसमुख्याꣳश्चमसानुन्नयति ।

पष्टम् ।

स्तुतशस्त्रे भवतः ।

सष्टम् ।

प्रज्वलयित्वा घिष्णियानग्निष्टोमस्तोत्रमुपाकरोति ।

मग्निष्टोमग्रहणमनिष्टोमायाप्रयुक्तं मुख्यं स्तोत्रमिदमिनिप्रदर्शनार्थम् ।

अविस्रस्य नीवीराविरिव नाभी: कुर्वाणाः सर्वे सकर्णप्रावृता भवन्ति।

नौवीक्विमनमकृले। आविप्रकटा इवेषनामीः कृणा: मन्तः सकर्ण परियो मुखरहित तस्मावृत्यैव तिष्ठन्ति । सर्वग्रहणं कर्मासंबद्धानां सः प्रविष्टानामपि प्रावृत- शिरस्कत्यप्राप्त्यर्थम् । सानेवाऽऽह-

ये सदस्याः सदसः।

मरस सम्बन्धिनो ये सरस्याः सभासदस्तेऽपि सकर्णप्रावृता भाति । स- संबन्धित्वं सदाप्रविष्टस्वमेव । षष्ठ्यर्थः संबन्धित्वम् ।

ऋत्विजो यजमानश्चेत्येकेषाम् ।

अविनोऽपि सर्वे सकर्णप्रावृता भवन्ति न तु स्तोत्रसंबन्धिन एवपिन, इत्येतदर्थ- मत्रापि सर्वग्रहणमनुवर्तनीयम् । यजमानस्य स्तोत्रसंबन्धिस्वानियमेन प्राप्तौ विकल्पः । एकेषामित्यनेन यजमानस्य विकल्पः । एकेषामितिवचनं मलकरणार्थमिति प्रथम पाठक उक्तमेन प्राक् । 3