पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संत्यापाठविरचितं भीतसूत्र- [९मवमप्रभे-

शेषमाज्यस्य करोति धारयन्ति धिष्णियान् ।

विष्णियानीन् ।

उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपाꣳशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति ।

पानीवन्त अहं गृहामी त्यन्तो मन्त्रस्य ।

तं धिष्णियव्याघारणसंपातेनाऽऽज्येन श्रीत्वा न सादयति।

संगृहीनं पानीव अहम् । पत्नीकान्ता यस्य स पानीवतस्तं पास्नीक्तम् । अमिरत्र विशेष्ा पत्नीवानिति विशेषणम् । एभिरग्न इति याज्यालिकात | आज्यवचनं यधुन पानी11५ श्रीणाति कजेगेवेनं वशे कृका गृह्णातिश्रुतिगतो पृतशन आज्यमेव गावष्टं न घनीभूताज्यामिति प्रदर्शयितु माज्यशबः।

उपनिष्क्रम्याग्नीत्पात्नीवतस्य यजेति संप्रेष्यति।

उपनिष्कम्यस्येतस्य प्रयाननं प्रादशितमेव ।

अग्ना३ इ पत्नीवा३ इति वषट्कृते जुहोति ।

षष्ट्रा सोम पित्र साहेत्यन्तो मस्स।

कृताकृतोऽनुवषट्कारः ।

कृताकृतो करिसकः । प.त्नावतशब्दस्य सूत्रकृतोपांशुत्वावभिधानादुचेष्टमेव ।

उपाꣳश्वनुवषट्करोतीत्येकेषाम् ।

अनुवषट्कारस्योपांशुत्वेऽपि सोमस्याने वीहोत्यन्तमेवोपांशु, वौषडिति तूचेरेव ।

अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा पत्नीꣳ संख्यापयोन्नेतर्होतृचमसमुख्याꣳश्चमसानुन्नयन्होतृचमसे ध्रुवायावकाशं कुरु सर्वꣳ राजानमुन्नय माऽतिरिरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति संप्रेष्यति ॥९॥

उपस्थोऽस्तमासीद तत्र निषीद मोमभक्षणार्थ, नेष्टः पत्नीमुहानयोद्भातृममीपे संख्यापनार्यम् । उद्गात्रा पनी प्रति हिकार हिंकारं प्रति संख्यापय पत्नीमीक्षयेति हिंकारोच्चारणकालेऽन्वीक्षवेक्षणं कारयेत्यर्थः । लाट्यायनद्राह्मायणाभ्यामप्येवमेवोक्तम्- यज्ञायज्ञीयस्य हिकारं प्रति पस्नीमुद्गातेक्षेत निधनं प्रति पत्नीदक्षिणमूरुमभिषिश्चेत्तृती. पायार स्तोत्रीयायां प्रस्तुताया सर्व तदुदकं निनयेविति । यदि ऋस्वन्तरे यज्ञाय. शीषसाम मास्ति तदा हिंकारामावास्कदा पनीमुदातेक्षतेत्याशङ्कायामाह-अहिंकारे तु प्रतिहारवेलायां पस्नीमुद्गातेक्षतेति । उन्नतहोतृचमतमुस्यांश्चमसानुन्नयनसन्होतृच- मसे ध्रुवाय धुवावनयनामवकाशं कुरु इत्यर्थः । अपशिष्टप्रैषः कृतन्याहयानः ।